SearchBrowseAboutContactDonate
Page Preview
Page 96
Loading...
Download File
Download File
Page Text
________________ [ तृतीयो तद्विमुच्य क्लीवतां कथय केनोपघातेनालेख्यशेषतामगादकूपारे कुबेर: ? इति । गुणश्रीः - ( १ ) पुत्त ! जदि अदिनिब्बंधो ता मे सुदस्स बालमित्तं वामदेवो नाम पुच्छीयदु । सो खु तदो आगदो । राजा - प्रतीहार ! वामदेवं द्रष्टुमिच्छामि । ६० मन्त्रियशः पालविरचितं प्रतीहारः- पदाज्ञापयति देवः । ( इति निष्क्रम्य वामदेवेन सह प्रविशति ।) वामदेवः -- (साशङ्कं ) (२) सहस त्ति रन्ना सद्दावियस्स वेवदि मे ह्रिदयं । न जाणे किं भविस्सदि ? | अवि य- मा नाम रायगज्झो होहामि अहं कुबेरमित्तं ति । नयरं समग्गमग्गी कघरसमुग्गओ दहइ ॥ ४७ ॥ भोदु दाव | प्रतीहारः -देव ! अयं वामदेवः । राजा -वामदेव ! इत आस्यताम् । ( वामदेवः प्रणम्योपविशति 1 ) राजा - भोः ! कुबेरस्य मित्रमसि ? | वामदेवः - (स्वगतं ) ( ३ ) कथं तं य्येव पत्थुदं देवेण ? | ( प्रकाशं ) देव ! अध ई ? | राजा - कच्चित्तस्य जलधियात्रायां सहगतोऽभूस्त्वम् ? । ( १ ) पुत्र ! यद्यतिनिर्बन्धस्तदा मम सुतस्य बालमित्रं वामदेवो नाम पृच्छ्यताम् । स खलु तत आगतः । (२) सहसेति राज्ञा शब्दा यितस्य वेपते मम हृदयम् । न जाने किं भविष्यति ? । अपि चमा नाम राजग्राह्यो भविष्याम्यहं कुबेरमित्रमिति । नगरं समग्रमग्निरेकगृहसमुद्रतो दहति ॥ भवतु तावत् । ( ३ ) कथं तदेव प्रस्तुतं देवेन ? | देव ! अथ किम् ? | १ B & C एक. "Aho Shrutgyanam"
SR No.009527
Book TitleMoharajaparajayam
Original Sutra AuthorN/A
AuthorChaturvijay
PublisherCentral Library
Publication Year1918
Total Pages192
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy