SearchBrowseAboutContactDonate
Page Preview
Page 94
Loading...
Download File
Download File
Page Text
________________ [ तृतीयो मन्त्रियशःपालविरचितं गुरुपादकमलमूले गृहमेधिजनोचितानिमानियमान् । प्रतिपद्यते कुबेरो वैराग्यतरङ्गितस्वान्तः ॥ ३८॥ तद्यथा जन्तून् हन्मि न वच्मि नानृतमहं स्तेयं न कुर्वे पर स्त्री! यामि तथा त्यजामि मदिरां मांसं मधु म्रक्षणम् । नक्तं नाभि परिग्रहे मम पुनः स्वर्णस्य षट् कोटय स्तारस्योष्ट तुलाशतानि च महार्हाणां मणीनां दश ॥ ३९॥ कुम्भखारीसहस्त्रे दे प्रत्येकं स्नेहधान्ययोः। पञ्चायुतानि वाहानां सहस्रमपि हस्तिनाम् ॥ ४० ॥ अयुतानि गवामष्टौ पञ्चपञ्चशतानि तु। हलादृसद्मनां यानपात्राणामनसामपि ॥४१॥ पूर्वजोपार्जिता लक्ष्मीरियत्यस्तु गृहे मम । इतो निजभुजोपात्तां करिष्ये पात्रसात्पुनः॥ ४२ ॥ वणिजः--देव ! पर्याप्तं कुबेरस्वामिनियोगिनां गृहसर्वस्वसङ्ख्यापत्रकार्पणेन। राजा-अथ किम् । वणिजः-तर्हि नियोगिनः स्वस्वगृहगमनाय स्वामिनोऽनुमतिमन्विष्यन्ति। राजा-आसतां तावत् । ( नेपथ्ये) (१) पुत्त कुबेर ! गुणायर ! गओ सि तं कत्थ ? देहि पडिवयणं । हा वच्छ ! पिच्छ लच्छी तए विणा जाइ रायहरं ॥४३ ॥ (पुनस्तत्रैव ) (२) हा अजउत्त ! जुत्तं तुह गन्तुं जणमिमं विमुत्तूणं । सुरलोयसिरिविलासेसु लालसो अहव जाओ सि ॥ ४४ ॥ (१) पुत्र कुबेर ! गुणाकर ! गतोऽसि त्वं कुत्र ? देहि प्रतिवचनम् । हा वत्स ! पश्य लक्ष्मीस्त्वया विना याति राजगृहं ।। (२) हा आर्यपुत्र ! युक्तं तव गन्तुं जनमिमं विमुच्य । सुरलोकश्रीविलासेषु लालसोऽथवा जातोऽसि ॥ १B&C स्यास्तु. "Aho Shrutgyanam"
SR No.009527
Book TitleMoharajaparajayam
Original Sutra AuthorN/A
AuthorChaturvijay
PublisherCentral Library
Publication Year1918
Total Pages192
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy