SearchBrowseAboutContactDonate
Page Preview
Page 81
Loading...
Download File
Download File
Page Text
________________ मोहराजपराजयम् । रौद्रता-(१) अज ! तेणेदमुल्लविदं । जादे रज्जसिरि !, कामं तुमं दुलंघा वरोऽणुरूवो य एस राएसी। किं पुण पणपरिणेओ वच्छाइ परिडिओ अप्पा ॥५॥ विदूषकः-(२) हद्धी! विसममावडिदं । रौद्रता-(३) अध भट्टिणीए भणिदं ताद ! पणं नादुमिच्छामि । विदूषकः-(सौत्सुक्यं ) (४) ममेव हिदएण समं मंतिय वुत्तं देवीए। रौद्रता-(५) तदो भटिणा विवेयचंदेण संलत्तं । पुत्ति ! एस वच्छाए पणो । जधा इह भरहनिवाओ जं न केणावि चत्तं मुयइ मयधणं जो तं पि पाविकमूलं । नियजणवयसीमं मोयए जो य जूय प्पमुहवसणचकं सो वरो मज्झ होउ ॥६॥ विदूषकः-( सवितर्क ) (६) तदो किं मंतिदं देवीए ?। रौद्रता-(७) ताद ! इदमिदाणि कारवीयदि त्ति भणिय उडिदा देवी । विदूषकः-(सप्रमोदं) (८) भोदी ! संपन्नं य्येव एदं ति तोमि । अध कधिं पुण पत्थिदासि। (१) आर्य ! तेनेदमुल्लपितम् । जाते राज्यश्रि!, कामं त्वं दुर्लङ्घया वरोऽनुरूपश्चैष राजर्षिः । किं पुनः पणपरिणेयो वत्सया परिस्थित आत्मा ।। (२) हा ! धिग् ! विषममापतितम् । (३) अथ भट्टिन्या भणितं तात ! पणं ज्ञातुमिच्छामि । (४) ममैव हृदयेन समं मत्रयित्वोक्तं देव्या । (५) ततो भर्ना विवेकचन्द्रेण संलपितम् । पुत्रि ! एष वत्सायाः पणः । यथा इह भरतनृपाद्यन्न केनापि त्यक्त मुञ्चति मृतधनं यस्तदपि पापैकमूलम् । निजजनपदसीमां मोचयेद् यश्च द्यूत प्रमुखव्यसनचक्रं स वरो मम भवतु ॥ (६) ततः किं मन्त्रितं देव्या ?।। (७) तात ! इदमिदानी कार्यते इति भणित्वोत्थिता देवी। (८) भवति ! संपन्नमेवैतदिति तर्कये । अथ कुत्र पुनः प्रस्थितासि । १B&C'वियं.. "Aho Shrutgyanam"
SR No.009527
Book TitleMoharajaparajayam
Original Sutra AuthorN/A
AuthorChaturvijay
PublisherCentral Library
Publication Year1918
Total Pages192
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy