SearchBrowseAboutContactDonate
Page Preview
Page 79
Loading...
Download File
Download File
Page Text
________________ ऽङ्कः ] मोहराजपराजयम् । ४३ रौद्रता - ( १ ) अज्ज 1 एवं कधीयदि । अज्ज किल कुलदेवदं भयवर्दि पूनुं गदा भट्टिणी | विदूषकः - ( सावहित्थं ) ( २ ) कुदो वि देवदाराधनं करेदि देवित्ति अत्थि जणप्पवादो | रौद्रता - ( ३ ) विसेसपूओवयारपुवयं धुणिय उवजाचिदां णं भट्टिणीए भयवदी । जधा, जा एसा अज्जउत्तस्स अहिणववल्लहा इत्थिगी अत्थि सा भयवाद ! तुह प्पभावादो दुब्भगा भोदु त्ति । विदूषकः - ( सविमर्श ) (४) कुसलाउ वि कुलजाउ वि दृढधम्माओ वि दढमहिलाओ । खिज्जति सवित्तिजणे पावं परिचिंतयंतीओ ॥ २ ॥ रौद्रता - ( ५ ) इत्थंतरे सहस त्ति भयबंदीए पदिकिदीदो समुट्ठिदा फुडक्खरा महुरगंभीरा भारदी | जधा वच्छे ! मंतसु मा इमं नहि तुमं जाणासि जं वैरिणं मोहं तोई करग्गहेण हणिही हेलाइ ते वल्लहो । ता तूण संयं विवेयनिवई पत्थेसु निस्संसयं तं कन्नारयणं च गुज्जरधराधीसस्स संजोर्यसु ॥ ३ ॥ ( १ ) आर्य ! एतत्कथ्यते । अद्य किल कुलदेवतां भगवतीं पूजितुं गता भट्टिनी । ( २ ) कुतोऽपि देवताराधनं करोति देवीत्यस्ति जनप्रवादः । (३) विशेषपूजोपचारपूर्वकं स्तुत्वोपयाचिता खलु भट्टिन्या भगवती । यथा, या एषा आर्यपुत्रस्याभिनववल्लभा स्त्री अस्ति सा भगवति ! तव प्रभावतो दुर्भगा भवत्विति । (४) कुशला अपि कुलजा अपि दृढधर्मा अपि दग्धमहिलाः । खिद्यन्ति सपत्नीजने पापं परिचिन्तयन्त्यः ॥ (५) अत्रान्तरे सहसेति भगवत्याः प्रतिकृतितः समुत्थिता स्फुटाक्षरा मधुरगम्भीरा भारती । यथा वत्से ! मन्त्रयस्व मेदं नहि त्वं जानासि यद्वैरिणं मोहं तस्याः करग्रहेण हनिष्यति हेलया तव वल्लभः । ततो गत्वा स्वयं विवेकनृपतिं प्रार्थय निस्संशयं तत्कन्यारत्नं च गूर्जरधराधीशस्य संयोजय । १ A & C "दा भ* २ B & C का. ३ B & C 'दीप B & C तीए. ५ B & C सई. ६ B & C जसृ. "Aho Shrutgyanam"
SR No.009527
Book TitleMoharajaparajayam
Original Sutra AuthorN/A
AuthorChaturvijay
PublisherCentral Library
Publication Year1918
Total Pages192
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy