SearchBrowseAboutContactDonate
Page Preview
Page 78
Loading...
Download File
Download File
Page Text
________________ ४२ मन्त्रियशः पालविरचितं विदूषकः - ( १ ) सत्थि भोदीए । रौद्रता - ( २ ) अज्ज! किं पि पुच्छामि । जदि नादिरहस्सं ता कधेसु । विदूषकः- ३) भोदी वीसत्थं पुच्छ । रौद्रता - ( ४ ) किं नु सचिंतु व्व अज्ज अज्जो लखीयदि ? । विदूषकः - ( सनिर्वेदं ) ( ५ ) भोदी ! कथं न सचितो भविस्सं ? । जं दाणि मे पियवयस्सो अदीवदुक्खिदो वहृदि । [ तृतीयो रौद्रता - ( ६ ) अज्ज किं तीए अहिणवकन्नगाए कदे उत्तम्मदि भट्टा ? । विदूषकः -- ( समयं ) ( ७ ) नहि नहि | रौद्रता - ( ८ ) ता किमनं दुक्खकारणं भट्टिणो ? | विदूषकः - ( ९ ) रुददे ! देवीअपसादो व्येव । रौद्रता - ( १० ) अज्ज ! जदि एवं ता मा उत्तम्म । जदो सवं पि साहु संपन्नं संपदि । विदूषकः- - (स्वगतं ) (११) दिट्ठिया फलिदममच्चनीदिलदाए । (प्रकाशं ) भोदी कधेसु किं चिय संवृत्तं ? | ( १ ) स्वस्ति भवत्यै । (२) आर्य ! किमपि पृच्छामि । यदि नातिरहस्यं तत्कथय । ( ३ ) भवती विश्वस्तं पृच्छ । ( ४ ) किं नु सचिन्त इवाद्य आर्यो लक्ष्यते ? | (५) भवति ! कथं न सचिन्तो भवामि ? | यदिदानीं मम प्रियवयस्योऽतीव दुःखितो वर्त्तते । ( ६ ) आर्य ! किं तस्या अभिनवकन्यकायाः कृते उत्ताम्यति भर्त्ता ? | ( ७ ) नहि नहि । ( ८ ) ततः किमन्यद् दुःखकारणं भर्तुः ? । ( ९ ) रौद्रते ! देव्यप्रसाद एव । (१०) आर्य ! यद्येवं तदा मा उत्ताम्य । यतः सर्वमपि साधु संपन्नं संप्रति । ( ११ ) दिव्या फलितममात्यनीतिलतया । भवती कथयतु किं खलु संवृत्तम् ? | १ B & C अतीव "Aho Shrutgyanam"
SR No.009527
Book TitleMoharajaparajayam
Original Sutra AuthorN/A
AuthorChaturvijay
PublisherCentral Library
Publication Year1918
Total Pages192
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy