SearchBrowseAboutContactDonate
Page Preview
Page 69
Loading...
Download File
Download File
Page Text
________________ ऽङ्कः] मोहराजपराजयम्। ३३ शुकः-श्रद्धेयमेवेदम् । सोमता-(१) इत्थ अत्थे अस्थि सक्खी को वि ? । शुकः-(२) अस्थि रायवल्लहो दियवरपहाणपुरिसो। विदूषकः--(श्रुत्वा उपसृत्य शुकमवलोक्य च) (३) सत्थि रायसुयस्स । शुकः-तव महाद्विजस्य दर्शनेन । विदूषकः-( सोमतां निरीक्ष्य ) (४) सुंदरि ! सोहग्गगव्विरी होहि । शुकः-राजवयस्य ! तव मम च स्वामिना गुरुश्रीहेमचन्द्रपादाम्बुजप्रत्यक्ष निर्वीराधनमोक्षणे सप्तव्यसननिर्वासने च प्रतिज्ञातमित्यस्याः साक्षी भव। विदूषकः-(५) इत्थ अत्थे मह महबंभणस्स वयणं पमाणं । सोमता--(६) नृणं सिद्धमिणं पओयणं । शुकः-तद्गमिष्याम्यहम् । ( उड्डीय गतः ।) सोमता-(सविषादं ) (७) कहं गदो रायसुओ? । अन्ज वि पियसही झाणकलससिंचणादो न विरमदि।। कृपासुन्दरी-(ध्यानसेचनं विमुच्य ) (८) सहि सोमदे ! एयस्स साहिणो अदिट्टगुणपासेन संजदम्हि । पद्मगं चलिदुं न सकेमि । ता आगंतूण पासादो मुक्खं कुणह। (१) अत्रार्थेऽस्ति साक्षी कोऽपि । (२) अस्ति राजवल्लभो द्विजवरप्रधानपुरुषः । (३) स्वस्ति राजशुकस्य । (४) सुन्दरि ! सौभाग्यगर्विणी भव । (५) अत्राथें मम महाब्राह्मणस्य वचनं प्रमाणम् । (६) नूनं सिद्धमिदं प्रयोजनम् ।। (७) कथं गतो राजशुकः ? । अद्यापि प्रियसखी ध्यानकलशसेचनान्न विरमति । (८) सखि सोमते ! एतस्य शाखिनोऽदृष्टगुणपाशेन संयतास्मि । पदमेकं चलितुं न शक्नोमि । तत आगत्य पाशान्मोक्षं कुरु । "Aho Shrutgyanam"
SR No.009527
Book TitleMoharajaparajayam
Original Sutra AuthorN/A
AuthorChaturvijay
PublisherCentral Library
Publication Year1918
Total Pages192
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy