SearchBrowseAboutContactDonate
Page Preview
Page 63
Loading...
Download File
Download File
Page Text
________________ ऽङ्कः] मोहराजपराजयम् । (१) एसो सारयचन्दो नीहरिदो तरुवराओ संपुन्नो। लायन्नसुधा पिजइ जस्स सुरेहिं अलिछलेण ॥ २९ ॥ राजा-वयस्य ! व्यालोकितं सुधालहरीसहोदरं मृतसंजीवकं किमपि । विदूषकः-(चक्षुषी निमील्य ) (२) एदं दिडिगोयरं कड्डय अन्नं न विसविलासं पलोयिस्सं। राजा-साधु वयस्य ! साधु । अभिज्ञोऽसि दर्शनीयवस्तूनाम् । श्रूयतां वाचोयुक्ति: नेदं पद्मं नेन्दुर्वदनं विकस्वरं तस्याः। यत्पथ्यं मुनिमनसो विषयव्यापारविरतस्य ॥३०॥ सोमता-(साक्षेपं )(३) सहि ! कहं पायवस्स सेचणयं न करेसि? । कहं विम्हरिदं गुरुसासणं, विहडिदो झाणकलसो ? । सेचणयं विणा सच्छायो न भविस्सदि एस पायवो । कृपासुन्दरी-(ससंतापमिव ) (४) सहि ! महुयरराएण मह हिययादो अवहरिदो झाणकलसो । ता किं कुणेमि ? । सोमता-(वृक्षमवलोक्य स्वगतं) (५) अयि ! अवहरिदो जेव अणेण महुयरराएण झाणकलसो। (प्रकाशं ) पियसहि ! पुणो वि संघडसु झाणकलसं। कृपासुन्दरी-(सहासं) (६) सहि ! देववल्लहा होसि, जं भग्गं संघ. डसु त्ति जंपसि। (१) एष शारदचन्द्रो निस्सृतस्तरुवरात्संपूर्णः । लावण्यसुधा पीयते यस्य सुरैरलिच्छलेन । (२) एतदृष्टिगोचरं कृत्वाऽन्यन्न विषविलासं प्रलोकिष्ये। (३) सखि ! कथं पादपस्य सेचनकं न करोषि ? । कथं विस्मृतं गुरुशासनम् । विघटितो ध्यानकलशः । सेचनकं विना सच्छायो न भविष्यति एष पादपः । (४) सखि ! मधुकरराजेन मम हृदयतोऽपहृतो ध्यानकलशस्ततः किं करोमि ?। (५) अयि अपहृत एवानेन मधुकरराजेन ध्यानफलशः । प्रियसखि ! पुनरपि संघटय ध्यानकलशम्। (६) सखि ! देववल्लभा भवसि, यद्भग्नं संघटयेति जल्पसि । १B&C सुहा,२B&Cविवशस्य.३ B&Cसेचणं, "Aho Shrutgyanam"
SR No.009527
Book TitleMoharajaparajayam
Original Sutra AuthorN/A
AuthorChaturvijay
PublisherCentral Library
Publication Year1918
Total Pages192
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy