SearchBrowseAboutContactDonate
Page Preview
Page 56
Loading...
Download File
Download File
Page Text
________________ मन्त्रियशःपालविरचितं [द्वितीयोउवसप्पामि णं दाव । ( उपमृत्य) जयदु जयदु अमच्चो । पुण्यकेतुः-(विलोक्य सहर्षे ) अये ! कथं चिन्तानन्तरमेवोपनतो व्यवसायसागरः? । भद्र! इदमासनमास्यताम् । ( व्यवसायसागरः प्रणम्योपविशति।) पुण्यकेतुः-भद्र ! कथय किं किं कृतवानसि ?। व्यवसायसागरः-(१) एवं विन्नवीयदि। हदो दाव अमच्चादेसेण गडय गवेसिदो तेसु तेसु ठाणेसु विवेयनिवो।अदिनिगूढपंचारुत्ति चिरादो सचविदोय। पुण्यकेतुः-एवमेवैतत् , ऋद्धिमानयशास्थानच्युताः परिजनोज्झिताः। विदेशवासिनश्छन्नं विचरन्ति मनस्विनः ॥५॥ ततस्ततः । व्यवसायसागरः-(२) वयणविन्नासविणयादीहिं कदो अचिरेण हिदहिदओ । नियन्तिदो दीवंतरगमणववसायादो । अन्नदा पत्थुदा मए राएसिणो कुमारपालनरवहणो गुणसंकहा । जैथा (३) तस्स भुयापल्लंकट्टियाइ सुहमीलियच्छिजुयलाए। फणिमणिकीलणदुक्खं विम्हरियं पुहविदेवीए ॥६॥ एवं च उप्पादिदा बादं देवम्मि दंसणुकंठा । आणीदो सो समं देवीए तणयाए य चालुकरायहाणिं । ठिदो भगवदो सिरिहेमचंदस्स तवोवणे । राएसिणा सह कारिदो गुरुसमीवे दंसणं । उपसर्पामि ननु तावत् । जयतु जयतु अमात्यः । (१) एवं विज्ञाप्यते । इतस्तावदमात्यादेशेन गत्वा गवेषितस्तेषु तेषु स्थानेषु विवेकनृपः । अतिनिगूढप्रचार इति चिरात्सत्यापितश्च । (२) वचनविन्यासविनयादिभिः कृतोऽचिरेण हृतहृदयः । नियन्त्रितो द्वीपान्तरगमनव्यवसायतः । अन्यदा प्रस्तुता मया राजर्षेः कुमारपालनरपतेर्गुणसंकथा । यथा--- तस्य भुजापर्यङ्कस्थितया सुखमीलिताक्षियुगलया । फणिमणिक्रीडनदुःखं विस्मृतं पृथिवीदेव्या ॥ एवं चोत्पादिता वाढं देवे दर्शनोत्कण्ठा । आनीतः स समं देव्या तनयया च चौलुक्यराज १B&Cसुअइ. B२&0पचारोति.३ B&Cजधा.४B&C याए.५ B&C'धार्णि. "Aho Shrutgyanam"
SR No.009527
Book TitleMoharajaparajayam
Original Sutra AuthorN/A
AuthorChaturvijay
PublisherCentral Library
Publication Year1918
Total Pages192
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy