SearchBrowseAboutContactDonate
Page Preview
Page 38
Loading...
Download File
Download File
Page Text
________________ मन्त्रियशःपालविरचितं [ प्रथमो नटी -- ( १ ) अच्छरियं अच्छरियं जं दाणि इदं पि विसुमरिदं अज्जेण णं । महीमोहणाभिहाणेण भरदहद्गेण पउरपयंडपरिच्छदेण पाढपोढिमाए वसीकदो नायरजणो । तं च पराजेदुं वंछंदि मे वच्छो भुवणमल्लो | नवरं दुरधीविज्जो अणुवासिदगुरुकुलो अ । अदो सुगुरुसेवज्जियविज्जं करेमि त्ति मंतिय मए सद्धिं अज्जेव अज्जेण कविसेसनवनिबडविसुद्ध सिद्धमणामहेघवागरणपढणत्थं उवणीदो उवज्झायरस कुमारो । पुत्तविज्ञागहणमहसवसंवृत्तसंगीदाणंदसंदाणिदाए न मुणिदो मए कालक्खेवो । सूत्रधारः -- ( सहर्षं) आये ! साधु स्मारितोऽस्मि । मम हि विस्मृतमिदमद्य सथ एवोपस्थितेनाऽमुना सकलरसान्तरतिरस्कारिणा नवेनोत्सवरसेन । नटी -- ( सानन्दं ) (२) तं इमं खीरम्मि सक्करुक्केरो जं ऊसवे ऊसर्वतरं । ता कहंदु अज्जो किं चिय तं । सूत्रधारः- -आये ! अद्याहं सबहुमानमाहूय समादिष्टोऽस्मि सकलसुरासुराधिराज निर्व्याजनिर्वर्त्तितपादपद्मसेवदेवाधिदेवप्रणामप्रणयप्रणवनर्तितातिशयसंपदा त्रिभुवनवनविहारियशः सिंहेन भगवता श्रीसङ्गेन ? | नटी - ( ३ ) किं चिय आणत्तं भगवदा संवेण ? | सूत्रधारः - आयें ! श्रूयतामिदमादिशति स्म तत्रभवान् श्रीसङ्घः । यदद्य मरुमण्डलकमलामुखमण्डनकर्पूर पत्राङ्कुरथारापद्रपुरपरिष्कार श्रीकुमारविहारकोडालङ्कारश्रीवीरजिनेश्वरयात्रामहोत्सवप्रसङ्गसङ्गतमस्तोकं सामाजिकलोकं कस्यापि निस्तुषरसोपनिषन्निस्यन्दिनो रूपकस्याऽभिनयदर्शनेन परमप्रमोदसंपदं संप्रापयेति । - ( १ ) आश्चर्यमाश्वर्यं यदिदानीमिदमपि विस्मृतमार्येण खलु महीमोहनाभिधानेन भरतहतकेन प्रचुरप्रचण्डपरिच्छदेन पाठप्रौढिम्ना वशीकृतो नागरजनः । तं च पराजेतुं वाञ्छति मे वत्सो भुवनमलः | नवरं दुरधीतविद्योऽनुपासितगुरुकुलश्च । अतः सुगुरुसेवार्जित विद्यं करोमीति मन्त्रयित्वा मया सार्द्धमद्यैवार्येण कतिविशेषनवनिबद्धविशुद्धसिद्ध हे मनामधेय व्याकरणपठनार्थमुपनीत उपाध्याया कुमारः । पुत्रविद्या ग्रहणमहोत्सव संवृत्तसङ्गीतानन्दसन्दानितया न ज्ञातो मया कालक्षेपः । (२) तदिदं क्षीरे शर्करोत्करो यदुत्सवे उत्सवान्तरम् । तस्मात्कथयत्वार्थः किं खलु तत् । ( ३ ) किं खलु आज्ञप्तं भगवता सङ्केन । १ A अच्छरीयं अच्छरीयं. २ B & C रोकेरो. ३ B & C 'कु. "Aho Shrutgyanam"
SR No.009527
Book TitleMoharajaparajayam
Original Sutra AuthorN/A
AuthorChaturvijay
PublisherCentral Library
Publication Year1918
Total Pages192
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy