SearchBrowseAboutContactDonate
Page Preview
Page 37
Loading...
Download File
Download File
Page Text
________________ मन्त्रियशःपालविरचितं मोहराजपराजयम् । 00000000 अमरविसरशीर्षक्रीडदापीडरत्न प्रचुररुचिररोचिश्चामरैश्चम्ब्यपादम् । रमयति शिवलक्ष्मीनिर्मलं चिन्मयं यं स जयति वृषलक्ष्मा नाभिजन्मा जिनेन्द्रः ॥ १॥ उत्तंसयति मुक्तिं यः सूक्तिमर्थ इवोज्वलः। नतोऽस्मि तस्मै श्रीपार्श्वस्वामिने परमात्मने ॥२॥ अपि च--- यः संरम्भभवलिस्थपुटितं चक्रे न भालस्थलं । भ्रूभङ्गं न मुहुर्बबन्ध नयने निन्ये न ताम्रद्युतिम् । नौचैर्वाचमुवाच वर्म न दधे दर्रे न चास्त्रं करे व्यामोहं नृपमेवमेव जितवान् वीरः स वस्त्रायताम् ॥ ३॥ (नान्द्यन्ते) सूत्रधार:-( सानन्दं परिक्रम्य ) कथमद्यापि चिरयति मम प्राणेश्वरी ?। . (प्रविश्य) नटी--( सविनयं ) (१) आणवेदु अजउत्तो को निओगो अणुचिट्ठीयदु त्ति। सूत्रधारः- साक्षेप) कथमजनि भवत्याः कालक्षेपः ?। (१) आशापयतु आर्यपुत्रः को नियोगोऽनुष्ठीयतामिति । १B & C भयो. २ B & C नियोगो. "Aho Shrutgyanam"
SR No.009527
Book TitleMoharajaparajayam
Original Sutra AuthorN/A
AuthorChaturvijay
PublisherCentral Library
Publication Year1918
Total Pages192
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy