SearchBrowseAboutContactDonate
Page Preview
Page 165
Loading...
Download File
Download File
Page Text
________________ १२९ ऽङ्कः] मोहराजपराजयम् । पापकेतुः-भद्र कदागम ! प्रष्टव्योऽसि । किं स्वानुरागात्परिणिन्ये विवेकदुहितरं नृपः ? उत महानसौ नरेन्द्रः स्वाजन्यं ग्राहयितव्य इति विवेकः कन्यामदात् । कदागमः-(१) नियाणुराएण पणपूरणपुव्वयं परिणीदा निवेण विवेयमुदा । गुरुआएसनामनिमित्तियवयणपचयादो य । पापकेतुः-किमादिष्टं नैमित्तिकेन ? । कदागमः विवेकराजतनयां परिणीय कृपां नृपः । भूर्भुवःस्वस्त्रयीश ( इत्योक्ते भयं नाटयति । ) मोहराजः-भद्र कदागम ! अच्छलं भवतो विज्ञपय यथावृत्तम् । पापकेतुः-भद्र ! मा भैषीः । कठोरहितवादिनो हि प्रणिधयो भवन्ति। कदागमः मोहराजं विजेष्यते ॥ ५४॥ इति । पापकेतुः--(स्वगतं ) सर्वथा प्रतापक्षयोऽस्मत्स्वामिनः । प्रतापवृद्धिYर्जरराजस्य । मोहराजः-एवंविधाभिर्बिभीषिकाभिने खल्वितरवच्छक्यं भयमुत्पादयितुं मोहराजस्य । अथवा विधिर्मयैव दुर्बुद्धिः स्वप्रजायां विडम्बितः। तन्मन्ये मय्यनात्मज्ञः सोऽयमेवं व्यवस्यति ॥ ५५ ॥ भवतु, तमपि प्रतिकरिष्ये । (नेपथ्ये उत्सारणा क्रियते ।) मोहराजः-संप्रासा एवैते रागकेसरिप्रभृतयः। (ततः प्रविशन्ति रागप्रभृतयः ।) (१) निजानुरागेण पणपूरणपूर्वकं परिणीता नृपेण विवेकसुता । गुर्वादेशनामनैमित्तिकव चनप्रत्ययतश्च । B& C नेमित्तिय "Aho Shrutgyanam"
SR No.009527
Book TitleMoharajaparajayam
Original Sutra AuthorN/A
AuthorChaturvijay
PublisherCentral Library
Publication Year1918
Total Pages192
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy