SearchBrowseAboutContactDonate
Page Preview
Page 140
Loading...
Download File
Download File
Page Text
________________ मन्त्रियशः पालविरचितं [ चतुर्थी इतरे - ( सदैन्यं ) ( १ ) सामि ! एगवेलं अम्ह विन्नत्तियं सुणिदुमरिहदि देवो । ता पसादं केरिय विन्नवेसु | दाण्डपाशिकः - ( २ ) अरे ! कत्थ संपइ गयं तं सोडीरत्तणं ? | इतरे - ( सभयं ) ( ३ ) सामि· ? केरिसं ? । दाण्डपाशिकः - ( ४ ) जं निरग्गलं मिलिएहिं तुज्झेहिं वियंभियं । इतरे - (स्वगतं ) (५) हद्धी ! सुदं भविस्सदि एदिणा । अदो एवं मंतइ । दिवा निरीक्ष्य वक्तव्यम् ' इति विसुमरिद म्ह नीदिं । ( प्रकाशं ) सामि ! सव्वं मरिसध मरिसघ अम्ह अवराहपदं । दाण्डपाशिकः -- ( ६ ) अरे ! न मरिसदि देवो । इतरे - ( ७ ) तहावि एवं विन्नत्तियं सुणावेदु सामी । दाण्डपाशिक: १०४ देवो । उबसप्पामि णं । - ( सदयं ) ( ८ ) एवं भोदु । ( इति निष्क्रामति । ) एस ( ततः प्रविशति राजा । ) दाण्डपाशिकः - (उपसृत्य ) ( ९ ) जयदु जयदु देवो । -भद्र ! कचिदासादितं दुष्टपेटकम् ? । राजा ( १ ) स्वामिन् ! एकवारमस्माकं विज्ञप्तिकां श्रोतुमर्हति देवः । तत्प्रसादं कृत्वा विज्ञपय । ( २ ) अरे ! कुत्र संप्रति गतं तच्छौण्डीरत्वम् ? | ( ३ ) स्वामिन् ! कीदृशम् ? | ( ४ ) यन्निरर्गलं मिलितैर्युष्माभिर्विजृम्भितम् । ( ५ ) हा धिक् ! श्रुतं भविष्यत्येतेन । अत एवं मन्त्रयति । विस्मृताः स्मो नीतिम् । स्वामिन् ! सर्व मर्षयत मर्धयतास्माकमपराधपदम् । ( ६ ) अरे ! न मर्षयति देवः । ( ७ ) तथाऽप्येकां विज्ञप्तिकां श्रावयतु स्वामी । ( ८ ) एवं भवतु । एष देवः । उपसर्पाम्येतम् । ( ९ ) जयतु जयतु देवः । १ B & C करिअ २ B & C तुम्भेहिं. " Aho Shrutgyanam"
SR No.009527
Book TitleMoharajaparajayam
Original Sutra AuthorN/A
AuthorChaturvijay
PublisherCentral Library
Publication Year1918
Total Pages192
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy