SearchBrowseAboutContactDonate
Page Preview
Page 139
Loading...
Download File
Download File
Page Text
________________ ऽक] मोहराजपराजयम् । १०३ कौलादयः-(१) भट्टिके ! सो सुसेवओ भणिओ जो विहुरे वि सामिं न मुंचइ । अओ अम्हे सह आगमिस्सामो। मारिः-(२) एवं भोदु । (सर्वे परिकामन्ति । ) दाण्डपाशिकः-(सहसोपसृत्य ) (३) अरे रे पुरिसा ! धरेह दुरायारे । (पुरुषास्तथाकुर्वन्ति ।) दाण्डपाशिकः-(४) ने? सिंहदुवारं । पुरुषा:-(किञ्चित्परिक्रम्य ) (५) एदं सिंहदुवारं । दाण्डपाशिकः-(६) इत्थ एयं पेडयं पिचुमंदपत्तमालाविहूसियमोलिकंठकंदलं मसीविलित्तवदणकं खडियाधवलीकयसरीरकं रासहारोवियं काऊण वज्जंतविरसडिंडिमसद्दपिसुणियेदोसं तियच्चउक्केसु नयरमज्झम्मि भामिय निव्वासेदव्वं ति सासणं देवस्स । ता तं संपाडिज्जैह । (पुरुषास्तथाकुर्वन्ति ।) सर्वे-(सोत्कम्पं ) (७) सामि ! को अम्ह अवराहो ? जं एवमदिनिग्घिर्ण समायरह। दाण्डपाशिकः-(८) अरे ! रायनियमो एस । (१) भट्टिके ! स सुसेवको भणितो यो विधुरेऽपि स्वामिनं न मुञ्चति । अतो वयं सहागमिष्यामः। (२) एवं भवतु । (३) अरे रे पुरुषाः ! धरत दुराचारान् । (४) नयतु सिंहद्वारम् । (५) एतत्सिंहद्वारम् । (६) अत्रैतत्पेटकं पिचुमन्दपत्रमालाविभूषितमौलिकण्ठकन्दलं मशीविलिप्तवदनकं खटिकाधवलीकृतशरीरकं रासभारोपितं कृत्वा वाद्यमानविरसडिण्डिमशब्दपिशुनितदोषं त्रिकचतुष्केषु नगरमध्ये भ्रमयित्वा निर्वासयितव्यमिति शासनं देवस्य । तस्मात्तत्संपादयत । (७) स्वामिन् ! कोऽस्माकमपराधः ? यदेवमतिनिघृणं समाचरत । (८) अरे ! राजनियम एषः। १ B & C नेइ. २ B&C °णिददो ३ B &C जदु. "Aho Shrutgyanam"
SR No.009527
Book TitleMoharajaparajayam
Original Sutra AuthorN/A
AuthorChaturvijay
PublisherCentral Library
Publication Year1918
Total Pages192
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy