SearchBrowseAboutContactDonate
Page Preview
Page 137
Loading...
Download File
Download File
Page Text
________________ ऽङ्कः ] मोहराजपराजयम् । ( १ ) जह पिज्जइ गोच्छीरं पलासणे तह य नत्थि सो दोसो । इत्थ य लिंगियवहणे धम्मो दिहुँ त्ति धणिएण ॥ २४ ॥ घटचटकः- ( सक्रोधं ) (२) तणुगुत्तिहरा जीयं पिहगं जो कुणइ धम्मिओ कह वि । सो पावइ पैरमगई इय घडचडगेण दंसिओ धम्मो ॥ २५ ॥ नास्तिकः - ( साभिमानं ) (३) जीवो नत्थि न कस्स वि हिंसिज्जइ जं पि तं पि न हु पावं । पुन्नं न हु इय धम्मो सुरगुरुणा पयडिओ भुवणे ॥ २६ ॥ मारिः - ( ४ ) अरे आचारिया ! कधेह निमित्तं । एतिसे राजविरुद्धे अम्ह इत्थ अवत्थानं भविस्सदि देसंतरगमनं वा । कौलः -- ( विमृश्य ) ( ५ ) जजमाणिके ! चलं लग्गं देनंतरं सूएइ । कापालिकः - ( ६ ) महाभइरवर्भत्तिए ! विरुद्वा होरा, न सुंदरं निरिक्खमि । नास्तिकः - ( ७ ) सुंदरि ! पासंडविप्पयारिओ राया मुक्खो असमंजसाई करेइति पञ्चक्खं ज्जेव । १०१ (१) यथा पीयते गोक्षीरं पलाशने तथा च नास्ति स दोषः । अत्र च लिङ्गिकहनने धर्मो दिष्ट इति धनिकेन ॥ तनुगुप्तिगृहाज्जीवं पृथग् यः करोति धार्मिकः कथमपि । स प्राप्नोति परमगतिमिति घटचटकेन दर्शितो धर्मः ॥ जीवो नास्ति न केनापि हिंस्यते यदपि तदपि नैव पापम् । पुण्यं नैव इति धर्मः सुरगुरुणा प्रकटितो भुवने ॥ (३) ( ४ ) अरे आचार्याः ! कथयत निमित्तम् । ईदृशे राज्यविरुद्धेऽस्माकमत्रावस्थानं भविष्यति देशान्तरगमनं वा । ( ५ ) यजमानिके ! चरं लनं देशान्तरं सूचयति । (६) महाभैरवभक्तिके ! विरुद्धा होरा न सुन्दरं निरीक्षे । ( ७ ) सुन्दरि ! पाखण्डविप्रतारितो राजा मुर्खोऽसमञ्जसानि करोतीति प्रत्यक्षमेव । १ C पिच्छ २ C इस्थि° ३ दिट्ठो ४ C परुम ५ C तु दिस्सदि. ६ C भत्तीए. ७ C मोक्खो. (२) "Aho Shrutgyanam"
SR No.009527
Book TitleMoharajaparajayam
Original Sutra AuthorN/A
AuthorChaturvijay
PublisherCentral Library
Publication Year1918
Total Pages192
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy