SearchBrowseAboutContactDonate
Page Preview
Page 136
Loading...
Download File
Download File
Page Text
________________ मन्त्रियशःपालविरचितं असत्यकन्दली – (१ ) किं नामगा इमे ? | शूना - ( अङ्गुल्या निर्दिशन ) ( २ ) एस दाव कउलसितो । एस कावालिगसिद्धंतो । एस घडचडगसिद्धंतो । एस नाहियसिद्धंतो । एस रहमाणसिर्द्धतो । १०० मारिः - ( साकूतं ) ( ३ ) एते खु परुप्परं नान अहंकारेन कलिं कैरिंता न विरमंति ता एते पुच्छिस्सं । सखि सूने ! आकारेसु एते । शूना - ( ४ ) यं सखी आनवेति । ( इति निष्क्रम्य तैः सह प्रविश्य च ) एते ते । ( ततः प्रविशन्ति कौलादयः 1 ) कौल:-( साहङ्कारं ) (५) खज्जइ मंसं अणुदिणु पिज्जइ मज्जं च मुक्कसंकष्पं । अणिवारियमणपसरो एसो धम्मो मए दिट्ठो ॥ २२ ॥ कापालिकः ( सगर्व ) (६) उत्तमपुरिसकवाले मुंजइ जो पुरिसजंगलं निळं । सो पावइ सिवठाणं इय नरकावालिणा कहियं ॥ २३ ॥ रहमाणः - ( साटोप ) [ चतुर्थी ( १ ) किं नामका इमे ? | (२) एष तावत्कौलसिद्धान्तः । एष कापालिक सिद्धान्तः । एष घटचटकसिद्धान्तः । एष नास्तिकसिद्धान्तः । एष रहमाणसिद्धान्तः । ( ३ ) एते खलु परस्परं ज्ञानाहङ्कारेण कलिं कुर्वन्तो न विरमन्ति । तदेतान् प्रक्ष्यामि । सखि शूने ! आकारय एतान् । ( ४ ) यत्सख्याज्ञापयति । एते ते । (५) (६) खाद्यते मांसमनुदिनं पीयते मद्यं च मुक्तसंकल्पम् । अनिवारितमनःप्रसर एष धर्मो मया दिष्टः ॥ उत्तमपुरुषकपाले भुनक्ति यः पुरुषजाङ्गलं नित्यम् । स प्राप्नोति शिवस्थानमिति नरकापालिना कथितम् ॥ १ B & C सूना. २ B & C नाम° ३ B & C करता. ४ A दिणु दिए. "Aho Shrutgyanam"
SR No.009527
Book TitleMoharajaparajayam
Original Sutra AuthorN/A
AuthorChaturvijay
PublisherCentral Library
Publication Year1918
Total Pages192
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy