SearchBrowseAboutContactDonate
Page Preview
Page 107
Loading...
Download File
Download File
Page Text
________________ मोहराजपराजयम् | चतुर्थोऽङ्कः । ( ततः प्रविशति देशश्री: । ) देशश्री: - ( सहर्ष ) ( १ ) चिरादो कणिहभागिणिकं नयरसिरिं दहुं उक्कंडाविसंडुलं मे ह्रिदयं । कहिं पुण तीए भोदव्वं ? | ( किञ्चित्परिक्रम्याग्रतो निरूप्य ) कथं एसा कावि दीसदि सामलंगी विलया ? । ता एवं पुच्छिस्सं । ( ततः प्रविशति वनिता । ) वनिता - ( २ ) एसा कावि अहिणवा एदि । ता एदीए पडिवत्ति करेमि (इति कुसुमान्युपनीय ) कुदो पुण नियचलणकंसेण अज्जाए अणुगिहीद म्हि ? | देशश्री: - ( सहर्षे ) ( ३ ) समुद्दतीरादो । वनिता- -( ४ ) अध कहिं गंतव्वं ? | देशश्री: - ( ५ ) हला ! कधइस्समेदं । नवरं का तुमं ? ति जाणिदुमिच्छामि । वनिता- -( ६ ) एदं कहिस्सं । अहं खु देवीए नयरसिरीए पियसही राई नाम । देशश्री: - ( सप्रमोदं ) ( ७ ) दिट्ठिया वडामि । जदो सा मम कणिट्ठभगिणिका । तं ज्जेव दट्टुमिच्छामि । ता हला वणराह ! पदंसेसु मे तं भगिणिकं । ऽङ्कः ] ७१ ( १ ) चिरात्कनिष्ठभगिनिकां नगरश्रियं द्रष्टुमुत्कण्ठाविसंस्थुलं मम हृदयम् । कस्मिन्पुनस्तस्या भवितव्यम् ? । कथं एषा कापि दृश्यते श्यामलाङ्गी वनिता ? । तदेतां प्रक्ष्यामि । ( २ ) एषा काप्यभिनवैति । तत एतस्याः प्रतिपत्तिं करोमि । कुतः पुनर्निजचरणस्पर्शेनार्ययानुग्रहीतास्मि ? | ( ३ ) समुद्रतीरात् । ( ४ ) अथ कुत्र गन्तव्यम् ? | ( ५ ) हला ! कथयिष्याम्येतत् । नवरं का त्वम् ? इति ज्ञातुमिच्छामि । ( ६ ) एतत्कथयिष्यामि । अहं खलु देव्या नगरश्रियः प्रियसखी वनराजी नाम | ( ७ ) दिव्या बद्धे । यतः सा मम कनिष्ठभगिनिका । तामेव द्रष्टुमिच्छामि । तद् हला वनराजि ! प्रदर्शय मे तां भगिनिकाम् । १ B & C मंद. "Aho Shrutgyanam"
SR No.009527
Book TitleMoharajaparajayam
Original Sutra AuthorN/A
AuthorChaturvijay
PublisherCentral Library
Publication Year1918
Total Pages192
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy