SearchBrowseAboutContactDonate
Page Preview
Page 106
Loading...
Download File
Download File
Page Text
________________ मन्त्रियशःपालविरचितं [तृतीयो. प्राप्तः कौणपतां नृपो विधिवशाद्धर्थेऽध्वनि स्थापितः स्वं धामानुसृतं कुबेर ! भवता किं किं कृतं नावृतम् ? ॥५९॥ (कुबेरो लज्जा नाटयति।) (नेपथ्ये) वैतालिक: उच्छेद्य यः सप्त भयानि सर्वतः प्रयोज्य धर्मे भुवनं सनातने। निरङ्कुशं क्रीडति सिद्धियोषिता मध्याह्नतापं हरताजिनः स वः ॥ ३०॥ राजा-कथमयमाशीर्वचनव्यपेदेशादस्मान्मध्याह्नकृत्याय त्वरयति वैतालिकः ? । तत्कुबेरष्टिन् ! गृहाण निजलक्ष्मीम् । आश्वासय जननीम् । प्रीणय प्रणयिजनम् । प्रवर्तस्व धर्मकर्मणि । वयमपि यतामहे मध्याह्नपूजां कर्तुम् । ( इति निष्क्रान्ताः सर्वे ।) तृतीयोऽङ्कः। "Aho Shrutgyanam"
SR No.009527
Book TitleMoharajaparajayam
Original Sutra AuthorN/A
AuthorChaturvijay
PublisherCentral Library
Publication Year1918
Total Pages192
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy