________________
૨૮
विषयाः
९४३ विकल्पो न स्वाकारानुकारीत्य
स्य दूषणम् ९४४ अनुमानवत्तस्य प्रमाणतेति
वर्णनम् ९४५ प्रमाणत्वेऽपि विकल्पस्यानुमाने ऽन्तर्भाव इत्यस्य निरासः ९४६ अनुमानादपि सविकल्पस्या
ध्यक्षतासाधनम् ९४७ तद्धेतावसिद्धत्वाद्यभाववर्णनम्
९४८ बाधकप्रमाणाभाववर्णनम् ९४९ स्वार्थनिर्णीतिस्वभावं ज्ञानं
प्रमाणमित्युपसंहारः ९५० इन्द्रियार्थसन्निकर्षेत्यादिनैयायिकप्रत्यक्षलक्षणपूर्वपक्षोप
पणम्
९५६ तत्र मतान्तरेण व्यावृत्तिप्रकट.
नम्
q. पं.
२०८ १७
सम्मतितरवसोपानम्
विषयाः
९६४ अनुमानात्तद्रश्मिसिद्धिरित्यस्य निराकरणम् ९६५ चक्षुषः प्राप्तार्थ प्रकाशकत्वलाधकतैजसत्वहेतोः प्रतिक्षेपः २१३ ९६६ चक्षुषः तैजसत्वसाधननिराकरणम्
२०८ २१
९६२ तन्निराकरणम् ९६३ चक्षूरश्मीनामनुद्भूतरूपस्पर्श
वचानिरास:
२०९ २
न्यासः
९५१ तदर्थवर्णनम्
९५२ तंत्रस्थपदप्रयोजनवर्णनम् ९५३ पूर्वपक्षे ज्ञानसुखयोर्भेदेन प्रतिपादनम्
२११
२.५४ व्यपदेश्य पदसार्थक्य प्रदर्शनम् २११ ९५५ अव्यभिचारिपदफलनिरू
२०९ १०
२०९ १४
२०९ २३
२१० ९
२१० ११
२१० १३
२१० २४
रम्भः
९५९ इन्द्रियस्य विकल्पतो दूषणम् २१२ ९६० चक्षुषो रश्मेरसिद्धत्ववर्णनम् २१२ ९६९ चक्षुषः प्राप्तार्थप्रकाशकत्वा
२
७
२११ १८
२११ २५ ९५७ ज्ञानपदस्य सार्थक्यवर्णनम् २१२ ७ ९५८ तदेतन्नैयायिकमतप्रतिक्षेपा
२१२ १४
१५
२२
द्रश्मिसिद्धिरिति पूर्वपक्षः २१३ ५
२१३ G
२१३ ११
करणम्
९७० चक्षुषः प्राप्तार्थप्रकाशकत्वे
दोषान्तरदानम्
९७१ सन्निकर्षस्य समवायस्याभा ववर्णनम् .
९७२ कथञ्चित्तादात्म्यस्यावश्यक
स्वप्रदर्शनम्
९७३ विशेष्यविशेषणभावसम्ब
धनिराकरणम्
९९४ चक्षुषोऽप्राप्तार्थप्रकाशकत्व -
साधनम् ९७५ अर्थग्रहण सार्थक्यनिराकरणम्
९७६ ज्ञानग्रहणफलनिरासः ९७७ अव्यपदेश्यपदप्रयोजन
९६७ रूपादिमध्ये रूपस्यैव प्रका
शकत्वादिति हेतोर्निराकरणम् २१४ १० ९६८ तत्रोक्तदृष्टान्तस्यापि निरासः २१४ १८ ९६९ तमसोऽभावस्वरूपत्वनिरा
पृ. पं.
२१३ १४
"Aho Shrutgyanam"
२५
२१४ ५
२१५ १
२१५ २२
२१६ १
२१६
२१६ ३
66
२१६ १२
२१६ १८ २१६ २१
खण्डनम् ९७८ अव्यभिचारादिपद सार्थक्य.
प्रत्याख्यानम्
९७९ प्रवृत्तिसामर्थ्येन पूर्वज्ञानस्याव्यभिचारित्वमित्यस्य दूषणम् २१७ २१ ९८० अव्यभिचारिपदफलस्येन्द्रयार्थसंनिकर्षपदेनैव व्यावृत्तिसम्भव इति वर्णनम् ९८९ व्यवसायपदनिरर्थकताssविष्करणम्
२१६ २६
२१७ ५
२१८ ६
२१८ २०