SearchBrowseAboutContactDonate
Page Preview
Page 30
Loading...
Download File
Download File
Page Text
________________ १८ सम्मतितस्वसोपानम् विषयाः पृ. पं. | विषयाः ६०५ क्षणिकस्यापि क्रमाकमकर्तृ ६२० मानार्थयोाग्राहकभाव- . त्वाभावमाशंक्य निराकरणम् ११२ ११ | निरासः । निरासः ६०६ परस्परसहकारित्वेऽपि ६२१ ग्राह्यग्राहकव्यतिरिक्तग्रहणक्षणानां विशिष्टक्षणान्तरा क्रियाया अनुपपत्त्या तयोनारम्भकत्वमाशंक्य तत्रोक्त. रनुपपत्तिवर्णनम् ११७ १५ हेतुविकल्पनद्वारेण निरसनम् १११ २२ ६२२ नीलविज्ञानयोः स्वातंत्र्येण ६०७ क्षणिकस्य किश्चित्कार्य न बोधानन्तरं कर्मकर्षभिनिवेसंभवतीतिपक्षखण्डनम् ११३ १० शिनी धीरिति पक्षस्य दूषणम् ११८ १८ ६०८ क्षणध्वंसोन कार्यहेतुप्रति २३ सर्वस्य विज्ञप्तिमात्रत्वे मेयपाद्य इति मतनिरासः मातृमानादिव्यवहारानुपप६०९ प्रत्यभिज्ञागम्यं भावानामक्षणि त्तिमाशंक्य तत्समर्थनम् । ११९ २१ कत्वमिति मतस्य प्रत्यभि | ६२४ शुद्धर्जुसूत्रनिरूपणोपसंहारः १२० ५ झायाः प्रमाणत्वासम्भवान्निरसनम् शुद्धतमर्जुसूत्रनिरूपणम् ६१० विनाशस्य कारणाधीनत्व. ६२५ शुद्धतमर्जुसूत्रनिरूपणारम्भः १२० १५ पक्षन्युदासः ६११ विनाशकारणमग्यादि ६२६ शून्यवादिनो व्याप्तिप्रदर्शनम् १२० १७ ६२७ तद्धतावसिद्धिप्रदर्शनम् इंधनं विकारं तुच्छस्वभावं वा १२० १८ ६२८ तन्निरासाय बाध्यत्वानुपन जनयतीति वर्णनम् . ११४ पत्तिसमधनम ६१२ ध्वंसोऽपि न विनाशकारण. १२० २१ कार्यमिति समर्थनम् ६२९ वाधाभावस्य चैतथ्याभाव११५ ६ प्रसाधकत्वं न सम्भवतीति ६१३ अभावस्य हेतुमत्त्वे भावत्वाप समर्थनम् । १२१ ७ त्तिरिति समर्थनम् ११५ १३ ६१४ ध्वंसे जातेऽपि काष्ठादेरुपल | ६३० संचादित्वमपि न स्तम्भादेः म्भो दुर्धार पवेति वर्णनम् ११५ २२ सत्यतासाधकमितिप्रदर्शनम् १२१ ६१५ ऋजुसूत्रमतनिगमनम् ११६ ४ | ६३१ कालभेदाढ़ेदग्रहानुपपत्ति निरूपणम् शुद्धतर्जुमूत्रनिरूपणम् |६३२ देशभेदाभ्रेदग्रहानुपपत्ति६१६ शुद्धर्जुसूत्रनिरूपणारम्भः ११६ १४ निरूपणम् ६१७ अर्थस्पर्शशून्यं विज्ञप्तिमात्र ६३३ स्वरूपभेदादपि भेदग्रहो. मेव तत्वमित्यत्र प्रमाणाभावा. नेति समर्थनम् १२२ 5ऽशङ्कनम् १ ६१८ अर्थसद्भावे बाधकप्रमाणा ६३४ स्वसंवेदनत एव स्तम्भादिभावशङ्का ११६ २७ भेदो नेति निरूपणम् १२२ ६१९ प्रत्यक्षेणार्थपरिच्छेदासम्भव ६३५ एवमभेदस्याप्यग्रहाच्छून्यइति विज्ञप्तिवादिन उत्तरम् ११७ ६ तेति स्थापनम् "Aho Shrutgyanam"
SR No.009526
Book TitleSammatitattvasopanam
Original Sutra AuthorN/A
AuthorLabdhisuri
PublisherLabdhisuriji Jain Granthamala Chhani
Publication Year1946
Total Pages420
LanguageSanskrit
ClassificationBook_Devnagari & Spiritual
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy