SearchBrowseAboutContactDonate
Page Preview
Page 18
Loading...
Download File
Download File
Page Text
________________ सम्मतितत्त्वसोपानम् वनम् विषयाः पृ. पं. | विषयाः १६६ सामान्यतो दृष्टानुमानं न तत्र १८० तत्र तज्ज्ञानस्य समवायेन प्रवर्तते इति सिद्धान्तोद्भा व्याप्त्या वृत्त्यभ्युपगमेकार्यत्व हेतोय॑भिचरितत्ववर्णनम् ३६ २७ १६७ तन्वादेरवयवित्वासम्भव इति १८१ अव्याप्त्या वृत्तौ सर्वगतात्मप्रतिपादनम् ३५ २२] साधकहेतुसूचनासङ्गति१६८ देशभेदेन प्रतिभासमानाना प्रदर्शनम् मवयवानां भेदो न तद्धयति |१८२ समवायानुपपत्तिः सतोऽसतो. रिक्तः कश्चनावयवी चकास्तीति वेति प्रदर्शनम् ३७ ८ वर्णनम् ३५ २५ / १८३ समवायःन प्रत्यक्षसिद्ध इति १६९ अन्तेरणावयवप्रतिभासम. व्यवस्थापनम् वयविप्रतिभासस्य बाधितत्व १८४ तंतुषु पट इति न प्रतीतिरपि वर्णनम् तु पटे तन्तव इत्येवेति कथनम् ३७ २१ १७० कतिपयावयवप्रतिभासेऽव १८५ ज्ञानतदात्मनोरभेदेऽपि दोषा विष्करणम् यविप्रतिभासाभ्युपगमे दोषः ३६ १७१ सर्वावयवप्रतिभासे तदभ्यु बुद्धयभावेन सर्वेषां मुक्ततापगमे दोषप्रदर्शनम् ३६ । प्रसङ्गदानम् १८७ आत्मत्वे वैलक्षण्याङ्गीकारे १७२ भूयोऽवयवप्रतिभासे तदभ्यु कार्यत्वमपि तथा भवत्विपगमेऽपि दोषदानम् तिकथम् १७३ प्रत्यभिशाप्रत्यक्षेण पूर्वापरा १८८ दृष्टान्तस्य साध्यविकलतावयवव्याप्तिरवयविनो गृह्यत वर्णनम् इत्याशंक्य दोषप्रदर्शनम् १ प्रागसतः स्वकारणसमवाय१७४ एको घट इत्यादि युद्धावपि । लक्षणकार्यत्वस्य व्युदासः ३८ ५ ___नावयविनो भानमिति कथनम् ३६ १४ १९० प्रागसतः स्वकारणसमवाय१७५ अवयव्यभावे परमाणूनाम लक्षणकार्यत्वस्य व्युदासः ३८ १५ प्यभाव इति शंकाया: समा १९१ सत्तायाः सद्रूपतयामाशक्य दोषधानम् प्रदानम् १७६ बुद्धिमत्कारणपूर्वकत्वसाध्ये | १९२ द्रव्यादेनं स्वरूपसस्वमवान्तर मतुबर्थानुपपत्तिर्वणनम् ३६ २१, सामान्य सद्भावात् सत्तायास्तु १७७ तहुणत्वेऽपि तस्य तदिति भेद तदभावात् स्वरूपसत्त्वमित्यपक्षेऽसम्भव इति वर्णनम् ३६ २३ , स्य खण्डनम् ३८ २३ १७८ समवायेनाप्यसम्भवादर्शनम् ३६ २४ | १९३ अवान्तरसामान्यत्वहेतोरसि१७९ तत्कार्यत्वादपि न तज्ज्ञानत्व द्धत्ववैधर्म्यनिदर्शनानौचित्यसिद्धिरिति प्रदर्शनम् ३६ २५ प्रदर्शनम् "Aho Shrutgyanam"
SR No.009526
Book TitleSammatitattvasopanam
Original Sutra AuthorN/A
AuthorLabdhisuri
PublisherLabdhisuriji Jain Granthamala Chhani
Publication Year1946
Total Pages420
LanguageSanskrit
ClassificationBook_Devnagari & Spiritual
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy