SearchBrowseAboutContactDonate
Page Preview
Page 14
Loading...
Download File
Download File
Page Text
________________ संभासतरवसोपानम् विषयाः पृ. पं. | विषयाः ३२ अभावप्रमाणेनाभावप्रतीतायपि ४८ स्वनिश्चयेऽपि प्रामाण्यं स्वत इति प्रतियोगिनिवृत्त्यसिद्धिकथनम् - ९ ३] . पूर्वपक्षविधानम् १२ २४ ३३ तत्रैव दोषान्तरप्रदर्शनम् ९ ६४९ भिन्नसन्तानविषयसमानजातीय ३४ निश्चितस्यानिश्चितस्य च तस्य शानान्तरलक्षणसंवादकज्ञानपेक्ष. प्रमाणत्वाभाव प्रदर्शनम् ९ १३ त्वदापाद्भावनम् त्वे दोषोद्भावनम् १२ २५ स्वतः प्रामाण्यभङ्गः ५० एकसंतानविषयभिन्नजातीय३५ स्वोत्पत्तौ प्रामाण्यस्य स्वतस्त्व शानान्तरस्य तथात्वेऽपि दोषव्युदासः प्रकटनम् ३६ स्वतः प्रामाण्यानुत्पत्ती झानस्य । ५१ पूर्वपक्षप्रतिविधानारम्भः १३ ८ किं स्वरूपमित्याशंक्य समाधा संवादज्ञानस्य प्रामाण्यनिश्वायनविधानम् ___ कत्वसमर्थनं तत्रानवस्थादिও মামা হাকিকবনামাহাফ । दोषपरिहारश्च तत्प्रतिविधानम् १० १३ | ५३ संवादज्ञानस्य साधनज्ञानविषय त्वतदन्थविषयत्वासम्भवान्न तस्य३८ ज्ञानाच्छक्तेभेदे सम्बन्धासम्भवो प्रामाण्यनिश्चायकत्वमिति मतपपादनम् ३९ प्रामाण्यस्यौत्सगिकत्वनिरा. निरासः करणम् ५४ संवादशान चक्रकदोषनिरासः १५ ११ ४० स्वकार्ये प्रामाण्यस्य स्वतस्त्व ५५ अभ्यासदशायामप्यनुमानात्सामिति पूर्वपक्षारम्भः धनज्ञानस्य प्रामाण्यनिश्चयात् ४१ संवादशानापेक्षा न सम्भवती. प्रवृत्तिरिति मतान्तरप्रदर्शनम् १४ त्यभिधानम् | ५६ तदाऽनुमानमन्तरेणापि प्रवृ. ४२ न वा कारणगुणापेक्षति रूपणम् ११ १६ | | तिरित्यपरमतनिर्देशः .. १४ ४३ उत्तरपक्षस्य निमित्तान्तरानपेक्ष ५७ प्रामाण्यं प्रति संदेहविपर्ययसमर्थनम् १५ शब्दविकल्पनद्वारेण विधानम् ११ २० | २ " | ५८ अप्रमाणे बाधककारणदोषशाने ४४ प्रमाणकार्यस्थ याथात्म्यपरि नियते न तु प्रमाणे इति नियमच्छेदस्य ज्ञान कार्यत्वासम्भव निरासः प्रदर्शनम्. ११ २३ | वेदापौरुषेयताभङ्गः ४५ ज्ञानविशेषकार्यत्वे विशेषता न बाधारहितत्वलक्षणा, तद्बाध्यत्वा- ५९ प्रेरणाजनितबुद्धेरप्रामाण्यनिरू सम्भवादिति वर्णनम्- ११ २७ | पणम् ४६ अदुष्टकारणारब्धत्वं न विशेष ६० नापौरुषेयत्वं प्रसज्यप्रतिषेधइत्यभिधानम् १२ १० रूपमिति समर्थनम् ४७ संवादित्वस्यापि न विशेषतेति ६१ न तदभावप्रमाणग्राह्यमितिजल्पनमू प्रकाशनम् "Aho Shrutgyanam"
SR No.009526
Book TitleSammatitattvasopanam
Original Sutra AuthorN/A
AuthorLabdhisuri
PublisherLabdhisuriji Jain Granthamala Chhani
Publication Year1946
Total Pages420
LanguageSanskrit
ClassificationBook_Devnagari & Spiritual
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy