SearchBrowseAboutContactDonate
Page Preview
Page 11
Loading...
Download File
Download File
Page Text
________________ दर्शनान्तरीयसुसूक्ष्मसिद्धान्तोपन्यासपूर्वकमनेकधा तानिराकृत्य तेषामनेकान्तसरणिसमाश्रयणत एवं मुसिद्धान्ततेति निरूपणपरायणा अत एव बालधियामतिक्लेशेनापि दुरधिगम्या प्रतिभामणये निकषषत्सङ्काशा समस्तीत्यत्र नास्ति केषामपि संशीतिलेशोऽपि, सामान्यमतिभिरनधिगमनीयत्वादेव च कालक्रमेण अध्ययनाध्यापनपदातिदूरवर्तिनी यथावत्परिज्ञानविधुरलेखकशोधकजनकलक्षिता तत्र तत्राशुद्धिस्फोटकाक्रान्तकलेवरा दक्षचिकित्सकविरहिता च साम्प्रतं चकास्ते । विभावनया चास्य सर्वस्य समापन्नव्याकुलितमनाः कालान्तरेऽपि वा कश्चिदपि तचिकित्साकुशलः कुशलमतिर्भर्वदेवेत्यभिमन्यमानो बालधिषणानामतिगभीरायामस्यां व्याख्यायामवगाहयोग्यतासमुल्लासाथै समुन्नतप्रासादकल्पाया अस्याः सोपानसदृक्षं सम्मतितत्त्वसोपानाभिधानं तस्या एव पदवाक्यजालान्युपादाय संक्षिप्य च प्रतिविषयं प्रत्येकसोपानकल्पनया परिकल्पितं संक्षेपभूतं प्रन्थममुं समकलयम् । सङ्कलनेऽस्मिन् कारिकार्थाः छायायुता यथासम्भवं सुगमतयोपनिबद्धाः,तत्तदर्शनवादा अपि लेशेन पूर्वपक्षमादावारचय्य सविस्तरं निराकृताः न तु महताऽऽडम्बरेण प्रथममेव पूर्वपक्षं विधायानुक्रमतस्तत्प्रतिक्षेप आरचितस्तत्त्वबोधविधायिन्यामिव, ततोऽत्र झटित्येव बालानां पूर्वोत्तरपक्षपरिज्ञानं भवतीति न सन्देहलेशोऽपि । आशासे च सम्मतितर्कपारावारमन्थनस्पृहयालवः सङ्कलनमिदमात्मसात्कृत्य परिकर्मितमतयो निजवाञ्छासंसिद्धिसम्पन्ना निःश सुदुर्गम्याहद्वचनमहार्णवे विहरिष्यन्तीति । तथा विशदीकृतोऽयं ग्रन्थः स्याद्वादशास्त्ररसिकानां मुमुक्षूणां वादविज्ञानबुभुत्सूनां विपश्चिदग्रेसराणाञ्च सन्तोषाय सम्बोभूयादिति । सङ्कलयिता आचार्यश्री विजयलब्धिमूरिः 1000000000000000000000000000000000000000000000000000000000000000 आवश्यक संशोधन: आ पुस्तकना संशोधनमा एक महत्त्वनी अशुद्धि रही जवा पामी छे ते सुघारी लेवा वांचकोने भलामण छ: ___सोपान ३३ मुं. पू. ३१० पछी सम्मति तर्क प्रक. रणनी कारिकाओना अंकमांत्रण अंको ओछा करवा. जेमके ज्यां गाथांक ॥५०॥ छे त्यां ॥४७॥ ज्यां 1 ॥५१॥ छे त्यां ॥४८॥ एम बधे सुधारी लेवू. "Aho Shrutgyanam"
SR No.009526
Book TitleSammatitattvasopanam
Original Sutra AuthorN/A
AuthorLabdhisuri
PublisherLabdhisuriji Jain Granthamala Chhani
Publication Year1946
Total Pages420
LanguageSanskrit
ClassificationBook_Devnagari & Spiritual
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy