SearchBrowseAboutContactDonate
Page Preview
Page 98
Loading...
Download File
Download File
Page Text
________________ प्रथमोऽधिकारः [ ३१ राज्ये जाते नृणां सर्वे, मातापित्रादिसोदराः । न चित्ते स्मृतिमायान्ति, यतोऽन्धं कुरुते रमा ॥१॥ तत्र पुरे स्तोकं वारि ज्ञात्वा सरो मन्त्रिपार्धात्खानयितुं राजा[ज्ञा] प्रारब्धं, बहवो जनाः सरः खनन्ति स्म, नरं प्रति मानकं धान्यस्य घृतस्याशेरं दीयते एकैको द्रम्मश्च । इतश्चान्यदा राजा सरो द्रष्टुं गतः। सरो विलोकयन् स्वकुटुम्ब सरः खनत् वीक्ष्य राजा 5 दध्यौ-किमिदं मम कुटुम्बं विद्यते । कर्मणः पुरः कोऽपि न छुटति । स्वं कुटुम्बं दृष्ट्वा राजा गृहे गतो द्वितीय दिने धीरस्य सकुटुम्बस्याध्यधैं ग्रासं राजा चकार । क्रमान्मातापित्रोमन्त्रिपार्थात् सरः खननं निषिद्धम् ! धीरो दध्यौ किमयं राजा करोत्येवम्। ततो राज्ञोक्तमन्यदा एकैका वधूर्वारकेण तक्रार्थं मम गृहे प्रेष्या। ततो दिनं दिन [प्रतिदिनं ] वधूरेकैका तक्रं ग्रहीतुं याति । राजगृहे यदा षड् वध्वो यान्ति तदा राजा तक्रं दापयति, यदा सप्तमी याति राजगृहे 10 तदा नृपो दुग्धं दधि वा दापयति स्म तस्यै। यदा सा स्वगृहे याति तदा परा वध्वो जल्पन्तिइयं कुशीलिनी विद्यते, तेन न ज्ञायते मार्गे स्थास्यति न वा. सान्तलस्त कुत्र गतो न ज्ञायते । जीवन्नस्ति मृतो वा । एकदा राज्ञोक्तम्-भो स्त्रि ! जीर्ण कञ्चकं त्यज, नवीनं परिधेहि । साऽवग-त्वं लोकस्य पाताऽस्ति तवैवं वक्तुं न युक्तं । सर्वे तपस्विनो दुर्बला निराधारा प्रे[प्रो]. षितभर्तृकादयो ये वर्तन्ते तेषां धर्ममार्ग राजा स्थापयति । यदि वृत्तिश्च टिकान् भक्षयति तदा 15 को रक्षिता । पूर्व परिणीतं पति मुक्त्वाऽस्मिन् भवे नान्यमङ्गीकरोमि । यदि बलात्कारं करिष्यसि तदाहं तुभ्यं स्वस्य हत्यां दास्ये ! त्वं प्रजापालोऽसि, मया किमुच्यते ! इतो राज्ञा कौटुम्बिकं सकुटुम्बमाकारयितुतिभृत्यान् प्रेषीत् । भृत्यास्तमाकारयितुं यदा ता:तदास कौटुम्बिको नन्दनान्प्रति आह-न ज्ञायते राजा किं करिष्यते । प्रथमं भूपेन लघुपुत्रपत्नी रक्षिता । आत्म[अस्माभिरन्यायः कोऽपि न कृतः । राजा दुष्टो भवति, यतः वेश्याऽक्का नृपतिश्चौरो, नीरमार्जारमर्कटाः । जातवेदः कलादाच, न विश्वास्या इमे काचित ।।२।। ततो बिभ्यन कौटुम्बिकः सकुटुम्बो राजपाधैं गतः, राज्ञोक्तम्--भवद्भिः सरो रुचिरं न खनितं तेन त्वं कारागृहे क्षिप्यसे । कौटुम्बिकोऽवक्-अस्माभिरपराधः कोऽपि न कृतः । यथा रुचिस्तव स्यात् तथा कुरु । ततो राज्ञा स्वगृहोपान्ते स्थापितः । स्वयं स्नानं कत्तु मुपविष्टः, तदा 25 हस्ते चिह्न वीक्ष्य प्राह-भूपोऽयं मत्पुत्रः । ततो राजा स्नानं विधाय मातापित्रोः भ्रातृणां भ्रातृजायानां च पादेषु विनयात्पपात । सतो जनकं भूपोऽप्राक्षीत्-तात ! त्वमत्र कथमागाः ? कौटुम्बिकोऽवग-तत्र नीवृति[तौ] दुष्कालोऽपतत् ततोऽस्माकं निर्वाहो दुःशको जातः । ततोऽस्माभिः पृथव्यां भ्रमद्भिरत्रागतम् । ततो राजा तां पूर्वपत्नी पट्टराज्ञी चक्रे प्राहेति भूपः-त्वमात्मीयं मनोरथं दानादिषु पुण्यात्पूरय । लक्ष्मीस्तु भूयस्यस्ति । मातरं प्रति प्राह-त्वया पूर्व प्रोक्तं यो 30 गर्भ उद्वह्यते स बहुकालादुपलक्ष्यते तदर्थ मयैतत्कृतम् । ततः सर्वेषां सोदराणां प्रामाणि पश्च 20 "Aho Shrutgyanam
SR No.009525
Book TitlePanchashati Prabodh Sambandh
Original Sutra AuthorN/A
AuthorMrugendravijay
PublisherSuvasit Sahitya Prakashan
Publication Year1968
Total Pages456
LanguageSanskrit
ClassificationBook_Devnagari & History
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy