SearchBrowseAboutContactDonate
Page Preview
Page 97
Loading...
Download File
Download File
Page Text
________________ ३.] प्रबन्धपञ्चशती [58 ] अतिथिसंविभागवते सांतलकौटुम्बकादि कथा । 'वीरपुरे धीरस्य कौटुम्बिकस्य मदनाला पत्नी बभूव । क्रमात्तयोः सप्त पुत्रा बभूवुः । नामान्यमूनि तथाहि । चन्द्र-भीम-सोम-देवदत्त-धनदत्त-मदन-सान्तला इति सप्त परिणायिताः । एकदा सप्तसु पुत्रेषु हलानि खेटयत्सु सप्तापि वध्वः कौटुम्बिकेन निन्दनार्थ प्रेषिताः । तदा सप्तापि वध्वो निन्दनार्थ क्षेत्रं प्रतिचेलुः । मेघे वर्षति सप्तापि वध्वो वटवृक्षस्याधः स्थिता मिथो वार्ता कर्नु लग्नाः । इतः कौटुम्बिकोऽपि क्षेत्रं प्रति चलितो मार्गेऽब्दे वर्षति छन्नं वटतरोः समीपे वधूजल्पितं । श्रोतुं स्थितः वृद्धा वधूः प्राह-मम क्षीरं रोचतेतराम् । 10 द्वितीयाऽवग-क्षिप्रचटिकाम् । तृतीया चाह-सालिदालिघृता[दीन] रोचते । चतुर्थी-ओदनं मुद्गघृतयुतम् । पञ्चमी-पक्वान्नम् । षष्ठी-मोदकान् । 15. सप्तमी जगौ-यदि भवति किमपि तदाऽर्थिभ्यो दत्त्वा जिम्यते यादृशमन्नादि यदा चटति तदा तादृशेन निर्वाहः क्रियते । उच्चाटो नानीयते च सन्तोष एव कर्त्तव्यः । किं करोति श्वभूस्वसुश्विसुर]रादिकः । कम एव प्रधानं वीक्ष्यते । __ एतत्तासां प्रोक्तं श्रुत्वा श्वशुरो गृहे पश्चात्समेत्य भार्यायाः पुरः ( कौटुम्बिकः) प्राहषण्णां वधूनां क्षीरादि देयं, सप्तम्याश्चोद्धरितं कदन्नं दातव्यं, ततस्तया तथा कृतं यथा सप्तमी 20. दुःखिनी जाता कान्तस्याने प्राह-मह्यं श्वश्रुः कदन्नं दत्तेऽहं मरिष्यामि । सान्तलोऽवग-भो प्रिये ! त्वया दुःखं न कार्यम् , अहं दिशं [विदेश] गत्वा तथा करिष्ये यथा तवेप्सितं भविष्यति । ततो मातुरहं कदाचिद्वहुकालात्तव मिलामि तदा त्वयाऽहमुपलक्ष्यसे [क्षिष्ये] नवेति मातरं पप्रच्छ । माताऽवग-यो गर्भ नवमासान व्यूढः स कथं नोपलक्ष्यते । ततो रात्रौ प्रियापार्श्वेऽवग् 25 स त्वयाऽयं कञ्चको नोत्तायः । एवं प्रोक्त्वा प्रोच्य] सान्तलो विदेशं प्रति चचाल, सूर्यपुरोपान्ते सान्तलः स्थितो विश्रामार्थम् । इतः तस्मिन् पुरे नृपे पुत्ररहिते मृते पञ्चदिव्यैरभिमन्त्रितैः सान्तलस्य राज्यं तत्रत्यमभून् । 'सहस्रमल्ल' इति स्वं नाम कथयामास राजा । क्रमाच्चतुद्देश प्रिया अभूवन् । मातापित्रोः 30 सहोदराणां नामापि चित्ताद् विस्मृतः व्यस्मरत् ] । "Aho Shrutgyanam"
SR No.009525
Book TitlePanchashati Prabodh Sambandh
Original Sutra AuthorN/A
AuthorMrugendravijay
PublisherSuvasit Sahitya Prakashan
Publication Year1968
Total Pages456
LanguageSanskrit
ClassificationBook_Devnagari & History
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy