SearchBrowseAboutContactDonate
Page Preview
Page 420
Loading...
Download File
Download File
Page Text
________________ चतुर्थोऽधिकारः [ ३५३ श्रीसिद्धाचले प्रासादादिवर्णनम् । श्रीसिद्धाचलप्रासाद, सोपानादिस्फुरत्प्रभम् । कुम्भ, गध्वजायुक्त-महन्तं तं स्तवाम्यहम् ॥१॥ तावनीलाविलासं कलयति मलयो विन्भ्यशैलोऽपि तावत् , धत्ते मत्तेभगवं तुहिनधरणिभृत् तावदेवामिरामः । तावन्मेरुमहत्वं वहति हरिगिरिगाहते तावदामा, यावतीर्थाधिराजो न तु नयनपुटैः पीयते पर्वतेन्द्रः ॥२॥ एकदा श्रीतपागच्छाधिराजधीसोमतिलकसूरयो प्रहता श्रीसंघेन समं धीशत्रुञ्जये जिनान् वन्दितुं ययो । तत्रैवं संवत् १३९......."वर्षे देवास्तैवन्दिताः । मुख्यप्रासादे गर्भगृहे पुण्डरीकातिमा यम् । ५६ जिनानन्यांश्च वन्दन्ते स्म । ततस्त्रिद्वारपासादे ४६५ जिनान् , ततो मोढेरकशंखेश्वर-सस्यपुर-समलिकाविहारेषु १००८ त्रिद्वारप्रासादवलानकं यावत् । ततः समरसिंहवसहिकायां ३३ जिनान् । ततः कोडाकोडिप्रासादे २९१ जिनान् । ततः श्रीवीरप्रासादे ६८ जिनान् । ततोऽष्टापदावतारे देवकुलिकायां कुन्तीयुतपञ्चपाण्डवप्रतिमाः । ततो मठमध्ये १५ जिनान् । ततो घोषावसाहिकायों ९५ प्रतिमाः । ततो राजादनीतले, सेरोसाऽवतारे, कलिकुण्डावतारे, गृहिकापत्रकस्तंभद्वारेषु च १४२५ (१४२५ ) जिनान् । ततो जिनभवनद्वारे बहिस्तोरणशिखरे देवगृहिकायुगे २९ जिनान् । ततः प्रासादसंमुखासु देवगृहिकासु ४० प्रतिमाः । ततः पश्चिममंडपसहितनन्दोश्वरावतारे १९४ जिनान् । ततो वस्तुपालमंत्रिभगिनीसप्तककारित-सप्तदेवकुलिकासु ४२ जिनाम् । १ "वन्दन्ते स्म" इति सर्वत्र योज्यम् । "Aho Shrutgyanam"
SR No.009525
Book TitlePanchashati Prabodh Sambandh
Original Sutra AuthorN/A
AuthorMrugendravijay
PublisherSuvasit Sahitya Prakashan
Publication Year1968
Total Pages456
LanguageSanskrit
ClassificationBook_Devnagari & History
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy