SearchBrowseAboutContactDonate
Page Preview
Page 419
Loading...
Download File
Download File
Page Text
________________ ३५२ ] प्रबन्धपश्चशती [ 624 ] अथ भावस्वदारसंतोष यतिशुद्धाहारग्रहणे भूपयतीसम्बन्धः । श्रीपुरे पमभूपस्य पावती पत्नी बभूव । कुमारदेवचन्द्रौ पुत्रो अभूताम् । पितरि मृते कुमारदेवो राज्ये निविष्टः । कुमारदेवभूपः स्वदारसंतोषी मनोविना भोगसुखमनुभवति स्म । चंद्रो दीक्षा प्राप्य शुद्धाहारं गृहानो बभूव । __एकदा विहारं कुर्वन् श्रीपुरासनदेवकुळे समेत्य तस्थौ । तदा राजा वंदित्वा गतः । राहो चन्द्रयति देवं वंदित्वा जिमिध्यामीत्यभिमहं ललौ। राज्ञो यदा वंदितुं यति गता तदातरा नदी जलपूर्णा जातोपरिजलददृष्टितः । राजी नदीमुत्तरितुं न शक्नोति तदा राज्ञोक्तं-च्छ, नक्षाः उपकंठं गत्वा त्वयेति वक्तव्यम् __ यदि मम भर्ता शीलं शुद्धं पालयन विद्यते तदा [नदी नदि ?] त्वं मार्ग देहि । ततः सा 10 दध्यौ अहं तु पत्युः शी उसम्बन्ध जानन्नस्मि तथापि भतुवैचो मान्यं देवचन्द्र इत्र इति ध्यावा पत्युः वयो जस्पन युक्त्या नदीपार्श्व गता पत्युक्तं [विनयेन ] यदोक्तं-चदा नद्या मार्गो दत्तः । देवकुले गत्वा देवरं वन्दित्वा स्वजेमनाय शुद्धाहारेग सार्थमानीतेन देवरं प्रतिलाभितवती । ततः सा स्वयं बुमुजे । पश्चाद् गन्तुकामा यदाभूत् तदा यसिना प्रोक्तं-च्छ. नदीकूले, जल्पनीयं च-भो नदि ! मम देवरेण दीक्षाग्रहमादनु उपवासा एव कृताः स्युः तदा मामे देहि । एतच्छ्रुत्वा तया ध्यातं अधुनैव मम हस्तदत्ताहारेण बुमुजे, एवं कथं भवतीति दध्यो सा । यद्यतिनोच्यते तन्मन्यते सत्यमेव ततो यतिवचसा नदी तयोत्तोर्णा । ततो भर्ता पृष्टः शीलादिसम्बन्धः प्राह-अहं मनो विनव त्वया सह भोगं करोमि अतो मे शीलम् । यतः 'मन एवं प्रमाणम्' । ततो यतिः पृष्ठः प्राह-मया शुद्धाहारो धर्मरक्षणाय गृहीतः अतो नद्या मार्गो दत्तः । ततश्त्रोक्तम् विरयाविरयसहोदर उदगस्समरेण भरिअसरिअए । भणीआइ सावीआ दिनो मग्गत्ति भाववस ॥१॥ इति भाव-स्वदारसंतोषे यतिशुद्धाहारग्रहणे भूपयतिसम्बन्धः । ६२४॥ इति श्रीसोमसुन्दरसूरि पट्टालङ्करण धोमुनिसुन्दरसूरि श्रोजयचन्द्रसूरि पट्टालङ्करण श्रो रत्नशेखरसूरि पट्टालङ्करण श्रीसमोसागरसूरि श्रीसोमदेवसूरि श्रोरत्नमण्डनसूरिशिष्य पं. 25 शुमशीलगणिविरचित [प्रबन्ध पश्चातोसम्बन्धे चतुर्थोऽधिकारः समाप्तः ।। छ । विक्रमार्काद् विधुद्वीषुचन्द्र ( १५२१) प्रमितवत्सरे । अमु व्यधात् प्रबन्धं तु शुभशीलाऽमिधो बुधः ॥ "Aho Shrutgyanam"
SR No.009525
Book TitlePanchashati Prabodh Sambandh
Original Sutra AuthorN/A
AuthorMrugendravijay
PublisherSuvasit Sahitya Prakashan
Publication Year1968
Total Pages456
LanguageSanskrit
ClassificationBook_Devnagari & History
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy