SearchBrowseAboutContactDonate
Page Preview
Page 414
Loading...
Download File
Download File
Page Text
________________ चतुर्थोऽधिकारः [ ३४७ प्राह — अयोगोवरहो ( ? ) [ अयोगोलक: ] मृत्वा अस्मद्धम विना भूतेलो जातः । अतो न क्वापि प्रवेशं लभते । देपालेनोक्तं-त्वं सत्यं न वेत्सि । असौ मुशलमानो खंडशरीरः किरतारपार्श्व गतः । किरतारोऽवग्-त्वमग्निप्रवेशं विना चाशुद्धोऽत्र कथं समागात् । यदि त्वं तत्र गत्वा स्वशरीरं वह्निना शुद्धं कृत्वाऽगच्छसि तदात्र स्थातुं तव दास्ये । ततः स्वशरीरस्य शुद्धयर्थं भ्रमन्नस्ति । सर्वत्र स्वगोहरिमध्ये ? [ स्वं वह्निमध्ये ] स्वांगस्य दाहं कर्तुमशक्तोऽस्ति । इति मुलाणजयने देपालकविसम्बन्धः ॥ ६१४॥ [615 ] अथ देपालकविप्रीणित दिल्लीपुरस्थयोगिनीप्रीणन सम्बन्धः । एकदा योगनीपुरे महान् रोग उत्पन्नः । तदा पाटकादौ बहवो मनुष्या त्रियन्ते । ततो [लो] कै: पुराद्वहिर्वासः कृतः । तदा सारंगसाधुप्रभृतिव्यवहारिभिर्देपालस्या प्रोक्तं- भो नेपाल १ तथा कुरु यथा ६४ योगिनीस्थानं महद्विवरयुतमस्ति तत्र योगिनीविवरमध्ये ६४ योगिनीप्रतिमाः 10 साधिष्ठायिकाः संति । ततस्तत्र गत्वा तथा पूजोपहारस्तुत्यादिभिस्ताः प्रीणय यथा यथा पुरे रोगोशांतिर्भवति । ततो देपालः सुमुहूर्ते वर्यपुष्पकस्तूरिकादिवलिं छात्वा देव्या भवनद्वारे गतः । ततः सर्वे लोकास्तत्र मुक्त्वा स्वयं निर्भयो पालो विवरेण प्रविश्य प्रभाते यावद्देवीनां भक्ति चक्रे । ताः प्रीताः देपालवचसा पुरमध्ये रोगोपशान्ति चक्रुः । ततो देपाको व्यवहारिभिर्मानितो भृशं धनेन । 5 कविलाणके बहुजनसमुदाये मिलिते नीरं त्रुटितं । श्राद्धेषु तृषया पीडितेषु गुरुणा शुष्ककूपे नखेन चंदनं क्षिप्तं । तत्र [त्रा]मृतोपमं जलं बहु जातं । ततः श्रीसंभश्च मत्कृतः सुस्थितो जातः । तत्रायापि 'नखामृताख्य' कूपो विद्यते । इति श्रीयश्च मद्रसूरिणैकलग्न प्रतिष्ठित पंचपुरप्रतिष्ठाधिकारः ॥ ६१६ || ततो वे पालेन भरहेसरबाहुबलिप्रबन्धः १, जावड प्र० २, कालिकसूरि प्र० ३ श्रेणिक प्र० ४, रोहिणक प्र० ५ आर्द्रकुमारप्रबन्ध० ६ इत्यादि अनेकशो प्रन्थाः कृताः । इति पालकनिप्रीणित दिनीपुरस्थ योगिनी प्रीणनसम्बन्धः ||६१५|| [ 616 ] अथ श्रीयशोभद्रसूरिणैकलग्न प्रतिष्ठित पंचपुर प्रतिष्ठाधिकारः । एकदा आघाटपुरे यशोभद्रसूरिरस्ति । करहेटकपुरे १ कविलाणकपुरे २ सयंभरिपुरे ३ 20 मंडोरपुरे ४ मेसराणपुरे ५ पंच जिनप्रासादाः निष्पन्नाः तदा गुरुणा यशोमद्रेण पंचसु पुरेषु जिनप्रतिष्ठायै एकं लग्नं दत्तं । प्रोक्तं च- अहं प्रतिष्ठां सर्वत्र करिष्यामि स्वशयेन । तदा छोकाश्रमत्कृता दध्यु:-रे ते गुरवः कथं पश्चसु प्रासादेषु प्रतिष्ठां करिष्यन्ति । तेभ्यः पुरेभ्यः सुआं कारणं समागतं । ततो गुरुणा स्वांगस्य देवशक्त्या द्वाभ्यां २ अंशाभ्यां चत्वारि रूपाणि कृतानि । पंचमं सहजं रूपं च । ततो व्योम्नि गत्वा तत्र सर्वत्र प्रतिष्ठा कृता गुरुणा । "Aho Shrutgyanam" 15 25
SR No.009525
Book TitlePanchashati Prabodh Sambandh
Original Sutra AuthorN/A
AuthorMrugendravijay
PublisherSuvasit Sahitya Prakashan
Publication Year1968
Total Pages456
LanguageSanskrit
ClassificationBook_Devnagari & History
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy