SearchBrowseAboutContactDonate
Page Preview
Page 413
Loading...
Download File
Download File
Page Text
________________ प्रवन्धपती ततस्तेनोपानही दत्तौ । ततस्तेन मागिता पादशीषिका दत्ता । ततो धौतिकं, ततो जलभाजनम् । ततो द्विजोऽप्रतो गच्छन् यद्यहमश्वममार्गयिध्यं तदा स तमपि मह्यमदास्यत एवं पुनर्विमृश्य खिणिखि णि दधानः पश्चाद् वलितः सन् [ तस्य यजमानपार्श्वे घोटकं याचते स्म] ततः ताजनकेन द्विजपृष्टिं ताडयन् प्राह-गृहाण घोटकान् बहून् । तव मौक्तिकघूधरिका सर्चा वा विद्यन्ते । एतैर्दत्तन वांछा पूर्णा । ततो विप्रोऽवग-खिणिखिणिपाहिं चिणिचिणिभली । क्षत्रियोऽवग-स्वयैवं किमुच्यते । विप्रोऽवग-अहं तव पाश्वाद्ववादोनि इलया प्राप्याग्रतो गच्छन् दध्यो-यदि घोटकममार्गयिध्यं तदा क्षत्रियस्तमपि अदास्यत् एवं क्षिणिमिणरभूव । सा अनया ताजनचणिचणिकया भग्ना । अतो मयोध्यते क्षिणिक्षिणिपाहिं चिणिचिणि भली तः क्षत्रियोऽवग-बहुलोभो न क्रियते । यद्यपि द्विजा लोभिनो सन्ति तथा स्तोक एक 10 क्रियते । यत: धनेषु जीवितव्येषु [स्त्रीषु ] चाहारकर्मसु । अदप्ता प्राणिनः सर्वे याता यास्यति यति च ॥३॥ ततो विप्रः "खिणिखिणि पाहिं चिणि चिणि भलीइति चचाल । इति लोभे "क्षिणिक्षिणि पाहिं चिणिचिणि भली" कथा ॥६१३॥ [614 ] अथ मुलाणजयने देपालकविसम्बन्धः । एकदा देपालकविना योगिनीपुररथेन श्रुतं यः काश्मीर देशे गत्वा सरस्वती स्तौति तस्मै सा सा विद्या दत्ते। तदनु देपालः काश्मीरदेशं प्रत्यचालीत् । तदा सरस्वत्या देपालमागच्छतं ज्ञात्वा स्वसेवकाना पुरः प्रोक्तं-यः कल्ये मम पादौ नत्यर्थ नरः समायाति स देवगृहमध्ये न मोकव्यो, हढं शेयमिदम । ततस्तथागीकते तैपाल: सरस्वत्या देवगहद्वारे आगात । प्राह च 20 पूजारकाणामग्रेऽहं दूरदेशादभिप्रहबद्धोऽन्त्रागतोऽस्मि देवीनमस्करणार्थम् । देवीदर्शनं विना [न] भोक्ष्ये। तैरुक्तं-देव्यादेशो नास्ति ते मोचनाय । ततो देपालस्य विंशतिलेचनानि जातानि, तथापि ते तस्य तत्र प्रवेशं न ददन्ति ! ते] । भाग्ययोगेनै कविंशतितमे दिने छलात् प्रासादमध्ये प्रविश्य द्वाराणि दत्त्वा सरस्वत्याः समीपं गत्वोक्तं-भो देवि ! मह्यं वरं देहि, नो चेत् त्वां लोष्टेन चूर्णयिष्यामि । देव्या ध्यातं यद्यस्मै नाहं प्रत्यक्षीभवामि सदासौ मां चूर्णयिष्यति । ततो देव्या 25 प्रत्यक्षीभूयोर्क-तुष्टाऽहं वरं याचस्व । पालोऽवग-मह्यं विद्या देहि । देव्योक्तं यत् किमप्यतीतं वतमानं सांप्रतिकं योजयिष्यसि तत् सर्व ज्ञानवशात् तव मेले समेष्यति । ततो देपालः कृतपारणको देवों पुष्पैः प्रपूज्य स्तुत्वा च प्राप्तवरो योगिनीपुरं समागात् । एकदा मुख्यमस्रीते म्लेच्छाना गुरवः उपविष्टाः सन्ति । तदास्मिन् मार्गे देपाल समागात् तदा चाकस्मात् भूतेल: प्रचण्डः समागात् तदैकेन कलंदरेन (ण) देपालः प्रोक्त:-अयं वंतोल: 30 कस्माद् भ्रमणं करोत्यत्र । देपालोऽवग-प्रथमं वृद्धकलंदरः प्रत्युत्चरयतु पश्चादहं । ततो वृद्धकलंदरः 15 "Aho Shrutgyanam"
SR No.009525
Book TitlePanchashati Prabodh Sambandh
Original Sutra AuthorN/A
AuthorMrugendravijay
PublisherSuvasit Sahitya Prakashan
Publication Year1968
Total Pages456
LanguageSanskrit
ClassificationBook_Devnagari & History
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy