SearchBrowseAboutContactDonate
Page Preview
Page 394
Loading...
Download File
Download File
Page Text
________________ चतुर्थोऽधिकारः [ ३२७ ation गृहागतो राजकन्यागतचेतस्को निश्चेष्टकाष्ठो जातः । मित्रेण तचित्तस्थोऽभिप्रायो ज्ञातः । ततो वर्षकाष्ठैर्गरुडं वरं घटयित्वा गदाचक्र सुदर्शनादिशस्त्राणि कारयित्वा रथकारेण कोटिकायापितानि । प्रोक्तं त्वमेवमेवं कुरु, तव पत्नी राजकन्या भविष्यति । ततः स कौलिको नारायणवेषशस्त्रभृत् गरुडारूढो वर्यकीलिका संवरणेन च गगने गच्छति स्म । मंत्राधिष्ठित की लिकायोगेन स गरुडो व्योम्नि याति । कर्षितायां कीलिकायां भूमौ तिष्ठति । ततो गरुडारूढः कौलिकः कृष्णद्वेषाभृत् वातायनस्थराजकुमार्याः पार्श्वगतः । तया च कृष्णः आगतो ज्ञातः, मोहिता च, साव-स्वामित्वं मां परिणय । सोवगू-ममाग्रे षोडशसहस्राणि पल्यः सन्ति । त्वया किं करोमि । सावग्-अस्मिन् भवे त्वमेवशरणं । ततस्तेन गन्धर्वविवाहेन परिणीता । स च कौलिको रात्राभ्येत्य राजपुत्री सेवते स्म । क्रमात् मातृपितृभ्यां पुरुषसेविता पुत्री ज्ञाता । प्रोक्तं च मात्रा - नद्यश्च नार्यश्च समस्वभावास्तुल्यानि कूलानि कुलानि तासां । तोयैश्व दोषैश्च निपातयन्ति नद्यो हि कूलानि कुलानि नार्यः ||२|| पृष्टं च मात्रा, त्वया किं पुत्रि परपुरुषसेवनं कृतम् ? । साऽवग्-मया कृष्णः परिणीतोऽस्ति स्वयं । ततो राज्ञ्या रात्रौ कृष्णमागतं दृष्ट्वा हृष्टा, पत्युः पुरः प्रोक्तं च कृष्णागमनं । राजा कृष्णं जामातरं ज्ञात्वा हृष्टः । एकदा राज्ञो वैरं वैरिभिर्जातं । राजानो वैरिणः समागताः पुरं वेष्टितं वैरिभिः । ततो 15 राजा खचितोऽभूत् । राज्ञ्योक्तं- आत्मनो जामाता कृष्णः समस्ति स च वैरिणो जेष्यति । राशा पुत्र्याः पुरः प्रोक्तं- तव पत्यौ कृष्णे, त्वत्पितुराज्यं यदि वैरिणो ग्रहीष्यन्ति तदा किं ते भविष्यति । ततस्तथा पत्युः पुरः प्रोक्तं । स च संशये पतितोऽपि साहसं कृत्वा गरुडमारुह्य वैरिणो जयाय । कौलिकेन ध्यातम् -- निर्विषेणापि सर्पेण कर्तव्या महती फणा । विषं भवतु मा भूयात् फ[णा]टाटोप भयङ्करः ||३|| ततः कृष्णरूपः स प्राह-प्रिये दुःखं न कार्य, वैरिणो जेष्यन्ते मया । ततो द्वितीयदिने गरुडमारुह्य वैरिणं प्रति यदा चचाल कौलिकः तदा कृष्णो दध्यौ कदाचिदयं कौलिको जेष्यते वैरिभिस्तदा लोका गदिष्यन्ति कृष्णो भग्नः । ततः कृष्णः कौलिकशरीरमधिष्ठाय तथा युद्धं चक्रे यथा वैरिणो नष्टाः । केचन सेवका राज्ञो जातः । जयकारोऽभूत् । यतः - सुप्रयुक्तस्य दंभस्य ब्रह्माप्यन्तं न गच्छति । कौलिको विष्णुरूपेण राजकन्यां निषेवते ||४|| इति मे कौलिकसम्बन्धः ||५८६|| 10 "Aho Shrutgyanam" 20 25 [ 687 ] अथ उपाये काकीसम्बन्धः । एकस्य सरसस्तीरे वटवृक्षे काक्या मालकः कृतः । तस्मिन् मालके काकी अण्डकानि मुखते । 30
SR No.009525
Book TitlePanchashati Prabodh Sambandh
Original Sutra AuthorN/A
AuthorMrugendravijay
PublisherSuvasit Sahitya Prakashan
Publication Year1968
Total Pages456
LanguageSanskrit
ClassificationBook_Devnagari & History
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy