SearchBrowseAboutContactDonate
Page Preview
Page 389
Loading...
Download File
Download File
Page Text
________________ ३२२ । प्रबन्धपञ्चशती काकोऽवग-- "जेतई बोलिउं ते ९ हंसा मज्झहि व जासिइ निथइ हंसा ॥१॥ ततः काकोऽवग-कृपां कृत्वा मामुत्तारय । ततः कृपया हंसेन काकः पश्चानीतः, प्रोक्तं च अद्यप्रभृति त्वया स्पर्धा केनापि सार्द्ध न कार्या । इति स्पर्दायां काकहससम्बन्धः ॥५७६॥ [577 ] अथ चटूछिन्ना न जीवन्तीतिसम्बन्धः । एकस्मिन् प्रामे चत्वारि मित्राणि वसन्ति । ते तु एकदा कस्यचित् स्वकस्य छपणस्य प्राघूर्णका गताः। तस्य गृहे पल्यपि कृपणा विद्यते । यदा सा खी अद्वैश्वटुकैः१ परिवेषयितुं लग्ना, तवा तेषां मध्ये एकेनोक्तम्10 "असिहत्था मसिहत्था, पुत्थयहत्था च झावपरमत्था । सव्वेहत्थ ममपत्था, चट्टहत्थं पलोअंति ॥१॥ अपरः प्राह जीवन्ति खग्गछिन्ना, पव्वयपडीआ वि केवि जीवंति । जीवन्ति उदहिपडिआ, चटुछिन्ना न जीवन्ति ॥२॥ 15 तृतीयः प्राह जीवन्ति अवहिपडीआ, भइखपडीआ पुणोवि जीवन्ति । जीवन्ति खग्गछिन्ना, चछिन्ना न जीवन्ति ॥३॥ चतुर्थः प्राह जीवन्ति अम्गिपडीआ, भक्खिअखेडा वि केवि जीवन्ति । जीवन्ति सप्पगसीआ, चटूछिन्ना न जीवन्ति ॥४॥ श्रुत्वैतत् तया भृत्वा भृशं चट्टकैः परिवेषितम् । इति च टूछिना न जीवन्तीति सम्बन्धः ॥५७७।। [678 ] अथोत्तम-मध्यम-जघन्यमानने 'दंतिल' सम्बन्धः । एकस्मिन् प्रामे राशो दंतिलो मन्त्री मान्योऽभवत् । राज्ञः पुत्रे जाते वर्यवनामदानैर्दन्ति 20 १ दर्वी-"कडी" इति भाषायाम् । "Aho Shrutgyanam"
SR No.009525
Book TitlePanchashati Prabodh Sambandh
Original Sutra AuthorN/A
AuthorMrugendravijay
PublisherSuvasit Sahitya Prakashan
Publication Year1968
Total Pages456
LanguageSanskrit
ClassificationBook_Devnagari & History
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy