SearchBrowseAboutContactDonate
Page Preview
Page 368
Loading...
Download File
Download File
Page Text
________________ चतुर्थोऽधिकार किंचान्यद्दीयते पचद्, धनिकस्यापचीयते । सुकृतं दीयमानं तु धनिकस्योपचीयते ॥२॥ भाव्यते सुकृतं यावत्मान्तकालेऽपि तावतः । निजश्रद्धानुमानेन सदेवा न श्रुतेः फलं ॥३॥ ततः श्रावयिता पश्चाद्विधत्ते मोनितं यदि । तदा सोप्यनृणः पुण्यभाग भवेदन्यथा न तु ॥४॥ अभावितोऽपि श्रदत्ते सुकृतं यः क्वचिद् गतौ । जानन् ज्ञानादिभावेन, सोऽपि तत्फलमाप्नुयात् ॥५॥ अन्यदा सुकृतं तन्वन् , स्वजनः स्वजनाख्यया । व्यवहारप्रीतिभकिः एवं ज्ञापयति ध्रुवं ॥६॥ 10 स्वहस्तेन यह सभ्यते तन संशयः । परहस्तेन यद्दत्तं लभ्यते वा न लभ्यते ॥७॥ असएष पुण्यवद्भिः स्वहस्तेन धनं व्यपनीयं, श्रुत्वैतन्मंत्री सप्तोत्र्यां धनं न्ययितुं लग्नः, गुरुभिः प्रोक्तं तथा व्यापारः कार्यो यथा प्रजा न सीदति, साधुवादः सर्वत्र जायते, तत् स्वस्यैव लभते । अतः पुण्यस्मारणविषये एकं काव्यं शृणु प्रयस्त्रिंशत्कोटित्रिदशमुखवंद्योऽसि जगतां, त्वयाऽग्ने ! दधन्ते चपलपवनप्रेरिततया । अमी किं विश्वेषामुपकृतिपरा साधुतरवो । यदेभ्यो भस्म स्यात्तदपि मरुतस्ते पुनरधां (2) ॥८॥ इदं काव्यं श्रीउदयप्रभसूरिभणितं वस्तुपालमंत्री स्मरन् पापं न करोति । इति स्वहस्तदत्तफलविषये वस्तुपालसम्बन्धः ॥५३७॥ [ 8 ] अथ पुण्यलामालामसूचकवणिकत्रयसम्बन्धः । एकरमात् पुरात् त्रयो वणिजो निर्गता धनार्थ । एको मार्गे गच्छन् प्रथमे गतः पद्मपुरे । तत्र व्यवसायं कुर्वन् धनं बहु निगमयामास । उद्गरितं मार्गे समागच्छन् धाट्या मुषितमपरं निगमयामास । द्वितीयो द्विगुणं लाभ प्राप्यागतः । तृतीयो यावल्लात्वा गतस्तावलात्वागतः 25 उक्तं च-जहाय तिन्नि वणीआ, मूलं चित्तण निग्गया । एगो तत्थ लमे लाभ, एगो मूलेण आगओ ॥१॥ 15 "Aho Shrutgyanam"
SR No.009525
Book TitlePanchashati Prabodh Sambandh
Original Sutra AuthorN/A
AuthorMrugendravijay
PublisherSuvasit Sahitya Prakashan
Publication Year1968
Total Pages456
LanguageSanskrit
ClassificationBook_Devnagari & History
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy