SearchBrowseAboutContactDonate
Page Preview
Page 367
Loading...
Download File
Download File
Page Text
________________ ३..] प्रबन्धपत्राती 10 गुरुजंगदिवान् राजन् ! यतीनां नैव युज्यते । परपीडाकरत्वेन वाहनाधधिरोहणम् ॥२॥ एकदा सूरिं वारां (गोचरचर्या कुर्वाणं राजा ददश । तदाचाम्लानि कुर्वाणाः साधयो दृष्टाः [राशा यतः ) बहिःस्थितेन श्रीसिद्धक्ष्मामृता सूरिरेक्ष्यत कांजिकेन समं भैक्ष्यं मुंजानं सपरिस्मदं। 5 तसो राजा जगो तप्यतेऽमी [तपत्यमी] तपः कीदृग् महात्मानं यदन्वहं । अश्नत्यन्नं जलक्लिन्नं मार्गे चांचिप्रचारिणः ॥३॥ तदन्यजन्मसामान्यधियाऽमी माननाचिताः । नापमान्या मया किन्तु, मान्या एव महेशवत् ॥४॥ इति सिद्धराजप्रशंसितभोजन श्रीहेमसरिसम्बन्धः ॥५३५॥ [536 ] अथ हल्लदानस्थापकद्विजसम्बन्धः । एकदा कृष्णविप्रः कृषि मण्डयामास सदा हलं खेटयतोऽन्यदा हलं भग्नं तदा भ्यातं किं करिष्यामि हलं भग्नं दिनं पतिष्यति, ततो नन्दनस्याने विप्रः प्राह, देवचन्द्रकौटुम्बिकपाद् हलं आनयिष्यामि । पुत्रोऽवग स मुधा हलं नापयिष्यति । पिता प्राह-मम विज्ञस्वं तदा यदा 15 तस्य पार्थाद् मुधाश्वचनेन हलमानयिष्यामि ततः स विप्रस्तस्योपान्ते गतः उपदेशं ददाविति । हलदानं स्वर्गाय भवति यतः हल्लाया दीयते दानं खादिर्यास्तु विशेषतः । हल्लदानप्रदानेन स्वर्ग हन्नति मञ्चति ॥१॥ श्रुत्वैतत् तेन हलं दत्तं । स च विप्रो हल क्षेत्रे गत्वा [सूनवे] सूनोददौ प्राह च मुधेदं 20 हलमानीतं मया । इति हल्लदानस्थापकद्विज सम्बन्धः ॥५३६।। [ 637 ] अथ स्वहस्तदत्तफलविषये वस्तुपाल सम्बन्धः । एकदा वस्तुपालमंत्रिणः पुरो गुरु प्राह-यत् स्वहस्तेन दीयते तत् प्राप्यते परहस्तदानस्य फलं न भवति । उक्तं च यद् वस्तु दीयते भावात् , तत् सहस्रगुणं भवेत् । यद् दत्तं सुकृतं पुण्यं, पापे पापं च तद्गुणं ॥१॥ 25 १ प्रतारण । "Aho Shrutgyanam"
SR No.009525
Book TitlePanchashati Prabodh Sambandh
Original Sutra AuthorN/A
AuthorMrugendravijay
PublisherSuvasit Sahitya Prakashan
Publication Year1968
Total Pages456
LanguageSanskrit
ClassificationBook_Devnagari & History
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy