SearchBrowseAboutContactDonate
Page Preview
Page 326
Loading...
Download File
Download File
Page Text
________________ चतुर्थोऽधिकारः [477 ] अथ कारनगरप्रासादनिष्पत्तिसम्बन्धः | अन्येद्युः सिद्धसेनविाकरः कारनगरप्राप्तः गुरुभिर्धर्मोपदेशो दद्दे श्राद्धानां । श्राद्धैर्विज्ञप्तं-भगवन ! मरटका राजप्रासादमदमत्ता जैनं प्रासादं कारयितुं न ददते, तथा क्रियताम् यथात्र जैनप्रासादो भवति । ततः श्रीसिद्धसेनो हस्तन्यस्तचतुःश्लोको विक्रमादित्यभूपगृहस्य प्रतोल्मा 5. गतः । ततो द्वारपालो भूपपार्श्वे गत्वा प्राह भिक्षुर्दिक्षुरायात स्त्रिष्ठति द्वारि वारितः । हस्तन्यस्तचतुः श्लोकः, किंवागच्छतु गच्छतु १ ॥ १ ॥ ततो राक्षा प्रतिलोकः प्रेषितश्चमत्कृतेन दीयतां दशलक्षाणि, शासनानि चतुर्द्दश । हस्तन्यस्तचतुः श्लोकः, किंवागच्छतु गच्छतु ॥ २ ॥ ततो मध्ये गतः सूरिः श्लोकचतुष्टयं यदा चतुर्षु दिक्षु पपाठ । तदा राजा तुष्टः चैते लोकाः अपूर्वेयं धनुर्विद्या भवता शिक्षिता कुतः । मार्गणौघः समभ्येति, गुणो याति दिगन्तरम् ||३|| सरस्वती स्थिता चक्रे [वक्त्रे] लक्ष्मीः करसरोरुहे । कीर्त्तिः किं कुपिता राजन् ! येन देशान्तरे गता 11811 कीर्त्तिस्ते जातजाड्येव, चतुरम्भोधिमज्जनात् । आतपाय धरानाथ, गता मार्त्तण्डमण्डलम् ||५|| सर्वदा सर्वदोऽसीति, मिध्या संस्तूय से बुधैः । नारयो लेभिरे पृष्टं न वक्षः परयोषितः ॥६॥ श्रुत्वा राजा तुष्टो जगौ - चतुर्दिप्राज्यं गृहाण | गुरुः प्राह-- अस्माकं निर्मन्थानां राज्येन किं कार्य १ ततो भूपोऽवग्- यदन्यद्विलोक्यते तन्मार्गय | गरुः प्राह "Aho Shrutgyanam" 10 15 20
SR No.009525
Book TitlePanchashati Prabodh Sambandh
Original Sutra AuthorN/A
AuthorMrugendravijay
PublisherSuvasit Sahitya Prakashan
Publication Year1968
Total Pages456
LanguageSanskrit
ClassificationBook_Devnagari & History
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy