SearchBrowseAboutContactDonate
Page Preview
Page 289
Loading...
Download File
Download File
Page Text
________________ २२२ ] पञ्चत तथा यन्तं बाऴय । तस्य च प्रणयकलहेन जाया था । भर्वाह--भद्र ! येन प्रकारेण त्वं तुष्यि तं वद । तयोक्तं - यदि त्वं शिरो मुण्डयित्वा में हौ पतिष्यसि तदाऽहं तष्यामि । कृतं वररुचिना । प्रसन्नाइसौ । अथ नन्वस्य भार्या तथैव रुष्टा तेनाप्युक्तं प्रिये ! प्रसीद | उपायं नः कथय 4 5 साऽवग्-अहं तव पृष्ठेऽधिरुह्य त्वां धावयामि, धावितश्चेदश्ववत् देवसे तदा प्रसीदामि नान्यथा । तथैव कृतं तेनापि राज्ञा । 10 15 20 25 अथ प्रभातसमये वररुचिरायातः तं मुण्डितशिरसं दृष्ट्वा राजा पप्रच्छ - मो वररुचे ! किमयमपर्वणि मुण्डितं शिरस्ते । सोऽवकून किं कुर्या० ? इति स्त्रवश्यतायां नंदभूपवररुचिमंत्रि संबंध: ॥ ४१२ ॥ [413 ] अथ यथातथोपदेशो न दातव्योऽत्र सुगृहीवानरसम्बन्धः । उपदेशो न दातव्यो यादृशे तादृशे नरे । तेन वानरमूर्खेण, सुगृही निगृही कृता || २ || काप्यरण्ये वृक्षशाखायां कृतनीडा सुगृही वसति । एकदा माघे मासि अकालवृष्टी जातायां कम्पि ततनुः कश्चिद्वानरस्तमेव वृक्षमाजगाम । तं तथाविधं कम्पितशरीरं दृष्ट्वा सानुकम्पया सुगृह्या प्रोक्तं हस्तपादसमायुक्तो, दृश्यसे पुरुषाकृतिः । शीतवात परिभ्रष्टो, गृहं किं न करिष्यसि ? ॥२॥ तां प्रत्याह वानरः- चिमुखि ! दुराचारे 1 रण्डे पण्डितमानिनि । असमर्थो गृहारम्भे, समर्थो गृहभञ्जने ||३|| इत्युक्त्वा उत्पत्य नीडं तस्याः खण्डशः कृत्वा गतः । अतः उपदेशो० । इति यथातथोपदेशो न दातव्योः सुगृहीवानरसम्बन्धः ||४१३ ॥ [414] अथ सबलनिर्बल संबंधः । उत्तमं प्रणिपातेन, शूरं भेदेन योजयेत् । नीच मन्पप्रदानेन समशक्ति पराक्रमैः || १ || क्वापि वने चतुरको नाम शृगालः । तेनारण्ये स्वयं मृतो गजो दृः । कठिनत्वात भेतुं न शक्नोति । इतश्च सिंह आगतः सविनयं प्राह-स्वामिन् ! त्वत्कृते गजं रक्षामि तदेनं "Aho Shrutgyanam"
SR No.009525
Book TitlePanchashati Prabodh Sambandh
Original Sutra AuthorN/A
AuthorMrugendravijay
PublisherSuvasit Sahitya Prakashan
Publication Year1968
Total Pages456
LanguageSanskrit
ClassificationBook_Devnagari & History
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy