SearchBrowseAboutContactDonate
Page Preview
Page 280
Loading...
Download File
Download File
Page Text
________________ द्वितीयोऽधिकारः [ २१३ भाजनं पृथु मण्डितं । यस्मिन्दिने यावन्तो नरा आगच्छन्ति तस्मिन्दिने तावन्तः कर्करास्तया भाजने क्षिप्यन्ते । अत्रान्तरे प्रत्राजिका भ्राता समागतः भगिन्या भोजितः सा च कार्याय बहिर्गता । इतोऽतिथिना भ्रात्रा भाजनमुद्घाटनं, कीटकभृतं दृष्ट्वा भगिन्या अग्रे पृष्टं - भगिनि ! इदं भाजनं कीटकैः किं भृतं ? साऽवग - यावन्तः पुरुषा अस्या वेश्याया गृहे भोगहेतवे समायान्ति 5 तेषां संख्याकृते कर्करा मया क्षिप्ताः सन्ति । भ्राताऽवग्--त्वं तु अस्यामीर्ष्या दधाना अपवादं जल्पन्त्येवमकार्षीः तेन त्वया वेश्यापापं गृहीतं, पापिनः करणवारो न क्रियते, यदि पापिनः क्रियते तदा तस्य लगति । यतः - अतिथिश्चापवादी च द्वावेतौ मम बान्धवौ ॥ हरेत्पाप - मतिथिः स्वर्गसंक्रमः ॥१॥ अपवादी यस्वया तस्यां वेश्यायामीर्ष्या कृता अतः कर्कराः कीटा जाताः । ततस्तया तद्गृहं त्यक्त्वाऽन्यत्रोषितं । परापवादो मुक्तः । सुखिनी जाता । इति परापवादग्रहणे लौकिकप्रव्राजिकासम्बन्धः ॥ ३९९ ॥ [392 ] अथ कल्पितधूकसम्बन्धो दुर्जनोपरि । एकदा घूको भुवं पातालं च जित्वा स्वर्गे गतः स्वर्ग जेतुं । तत्र स्वर्गमुच्चालयितुम् घोरं 15 शब्द कर्त्ती लग्नः तदा शक्रस्तं तादृशं शब्दं श्रुत्वा पप्रच्छ देवान् । कोऽसौ एवंविधः स्वरः समागतः । देवैः प्रोक्तं -- पातालं पृथ्वीं च जित्वा स्वर्ग जेतुं धूकोऽत्रायातोऽस्ति । इन्द्रोऽवग्- धीरोदत्वात्राकार्यताम् । तत्रेन्द्रपार्श्वे आनीतः सः इन्द्रेण पृष्टः - ईक्षा भूमण्डले कियन्तः सन्ति ? घूकोऽवग् इन्द्रोऽवग अरघट्टो घरङ्कुश्च, लम्बकर्णोऽथ वायसः । कौशिको शसभश्चैव षडेते मधुरस्वराः ||१|| ? एकेनोद्वासितः स्वर्गः, किं पुनः पञ्चभिः सह । हा हा वज्रमयी पृथ्वी, या न याता रसातलम् ||२|| 10 "Aho Shrutgyanam" 20 इत्युक्त्वा शक्रोsar - गच्छ, अरघट्टघरट्टादिस्व मित्रपार्श्वे नो चेदनेन वत्रेण तव शीर्ष 25 छेत्स्यते । ततः स नष्टः पुनर्भूमण्डले समागात् । इति कल्पितकसम्बन्धो दुर्जनोपरि ||३२||
SR No.009525
Book TitlePanchashati Prabodh Sambandh
Original Sutra AuthorN/A
AuthorMrugendravijay
PublisherSuvasit Sahitya Prakashan
Publication Year1968
Total Pages456
LanguageSanskrit
ClassificationBook_Devnagari & History
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy