SearchBrowseAboutContactDonate
Page Preview
Page 279
Loading...
Download File
Download File
Page Text
________________ २१२ ]. प्रबन्धपञ्चशती. कस्य क्षत्रियस्य गृहे गतौ । तत्र भिक्षा याचिता । तेनोत्थाय भावतो भिक्षा ददे । ततो निर्ग वरोऽवग-अस्य गृहं धक्ष्यतु । ततः सोऽग्रे यदा चचाल तदा स क्षत्रियः पृष्टौ गतः। पृष्टं, भवतैवं कथं जल्पितं ? ईश्वरोऽवग-तं पार्वती प्रति अप्रे कथयिष्यते ततः स क्षत्रियः पश्चालितः । स्वं गृहं दग्धं पुत्रपन्यौ च दग्धानि ज्ञात्वाऽकस्मा-नृतः । इत ईश्वरपार्वत्यौ स्वर्ग गतौ । पावत्या पृष्टं-येनावयोभिक्षा दत्ता सोऽत्र कथं सुखं न भुङ्क्ते ! तत: ईश्वरः क्षत्रियः पुत्रपत्नीयुतः देवसुखं भुञ्जानो दर्शितः । दानेन ईदृशं सुखं प्राप्त । मर्त्यलोके मनसा चिन्तितं न सिध्यति । अत्र मनसा चिन्तितं सर्व सम्पद्यते । पार्वती जगी तर्हि सा- कौटुम्बिका विलोक्यते । ततस्तत्रायातौ तत्र सा अष्टगुणे महिष्यादि धने जाते अष्ट गुणं रलन्ती दर्शिता । ईश्वरेण प्रोक्तं च-अत्रैवं रुलति परत्र च श्वभ्रं गमिष्यति अतो 10 मयोक्तमष्टगुणं भवतु । पार्वती प्राह-सत्यमुक्तं भवता, दानिनो भावतो ददानाः स्तोका एव । इति दानपरीक्षायां ईश्वरपार्वतीसम्बन्धो लौकिकः ॥३८९।। [390] अथ भाग्ये इभ्यपुत्र-निर्धनपुत्रसम्बन्धः । एकदा द्वौ पुरुषौ इभ्यनिर्धनपुत्रौ गुरुपाश्र्वे श्लोकमेकं शुश्रुवतुश्चेति सर्वत्र सुखिनो सौख्यं, दुःखिनां दुःखमेव तु । 16 सर्वत्र वायसाः कृष्णा, हंसाः श्वेताश्च सर्वतः ॥१॥ इति श्रुत्वा इभ्यपुत्रेण निर्धनपुत्रस्य श्रीदत्ता प्रोक्तं च-विदेशं गच्छ, लक्ष्मीमर्जय, यथेष्टं विलस। स च श्रियं लात्वा निर्ययो लक्ष्मीकृते इभ्यपुत्रस्तु बाहुसखा निर्गतः कस्मिन्पुरे गतस्तत्रोद्याने स्थितः । इतो [कश्चिद्] राजा परलोकं गतः । मन्त्रिभिश्चिन्तित-राज्ञः पुत्री तिलकसुन्दरी विद्यते । 20 यस्य पञ्चदिव्यं राज्यं दत्तेऽस्मै साऽपि दीयते । एवं कृते तैः पञ्चदिव्यैरिभ्यपुत्रस्य राज्यं दत्तं । ततः सा कन्याऽपि तस्मै ददे। इतः स राजा गवाक्षस्थ एक कार्बटिकं दृष्ट्वा स्वपार्वे नीतवान् । ततो राज्ञा स उपलक्षितः । ततोऽधोमुखो निधनः पुमानभूत्ततः इभ्यपुत्रो राजा जगौ-गुरुक्तं सत्यं जातं । गुरवः पृष्टाः । प्राग्भवसम्बन्धः प्राह-राजन् ! त्वया प्राग्भवे बहवी श्रीधर्म व्ययिता तेन तव 25 राज्यं जातम् । अनेन तु प्राग्भवेऽपि सत्यां श्रियि. मनागपि धर्मे न व्ययितं अतोऽसौ दरिद्री। ततो राजा धर्म चकार विशेषात्सोऽपि निर्धनो निद्रव्यो धर्म चक्रे। तवो द्वावपि अग्रेतने भवे स्वर्गतौ। इति भाग्ये इभ्यपुत्र-निर्धनपुत्रसम्बन्धः ॥३९०॥ 1391] अथ परापवादग्रहणे लौकिकपरिवाजिकासम्बन्धः । ___ एकस्मिन् प्रामे वेश्यापाटकासन्ने एका परिव्राजिका तिष्ठति । सा च स्नानादि कृत्वा 30 मुक्ते । ततः सा आसन्नवेश्यागृहे भोगाय नटविटखण्डकमनुजानागच्छतो दृष्टा ईापरा दध्यावेवं-बेश्या पापिनी सदा पापं बहु कुहते, ततस्तया तत्रागच्छता नराणा संस्था कमेकं "Aho Shrutgyanam"
SR No.009525
Book TitlePanchashati Prabodh Sambandh
Original Sutra AuthorN/A
AuthorMrugendravijay
PublisherSuvasit Sahitya Prakashan
Publication Year1968
Total Pages456
LanguageSanskrit
ClassificationBook_Devnagari & History
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy