SearchBrowseAboutContactDonate
Page Preview
Page 277
Loading...
Download File
Download File
Page Text
________________ 10 २१० ] प्रबन्धपश्चशती हस्तेन ऊर्वीकृत्य आतपे शोषयन्तीं दृष्ट्वा समस्यापदं चकारेति रिंगि] 'रंग चंगि उद्धंगि अभिअंगुलि धज फिरहरई' इमं समस्यापदं राजा धनपालपण्डितपार्वे पप्रच्छ, तदा धनपाल: पदत्रयकरणात्पूरयामास पूर्ण समस्यामिति5 एण१ इंदु२ अरविंद३ करणि कलकंठि५ तु हेमपयकणि६ नयणि १ चयणिरपरिमलि ३ चलंति सुसरसद्दि कति जिणमठ' पुन्नर पुलिअ मयंद अदट्ट पंचदह६ घलि२ । अंबरि? सरि२ वणि ३ सुहकारि अह मेरुपव्यय ५ सुरण सरइ १ मेहिमर गमइ३, पावस४ कुसुमाइ लिखिरइ रायरंगि चंगि उद्धंगि अभिअंगुलि धज फिरहरइ ॥१॥ अत्रापि पूर्ववहानम् । इति भोजस्य धनपालपूरितसमस्यासम्बन्धः ॥३८५॥ [336] अथ अकृतपुण्यस्य मन्त्रिणः सम्बन्धः । पद्मपुरावज्रभूपः सिंहवैरिणं जेतुं गतः । तत्र महायुद्धं जातं । तदा एकस्य कस्यचित् पुरुषस्य मृतस्य पतितस्य शवं भक्षितुमेकः श्वानो गतो यदा तदा परो जगौ श्वानः--भो भ्रातः ! श्रूयतां मम वचः पूर्व ततो भक्षितव्यमिदं । ततः स प्राह-- हस्तौ दानविवर्जितौ अतिपुटौ सारस्वतद्रोहिणी, चक्षुः साधुविलोकने न रसिकं पादौ न तीर्थाध्वगौ। लुश्चालश्चितद्रव्यपूर्णमुदरं गर्वेण तुङ्ग शिरो, भ्रातः ! कुक्कर ! मुञ्च मुश्च सहसा निन्धस्य निन्यं वपुः ॥१॥ __एष पूर्व बभूव । अनेन किमपि सुकृतं न कृतं । लोका दुःखिनः कृताः । अतोऽस्य पापिनः शरीरं त्यज । ततस्तावपि श्वानी तत्त्यक्त्वाऽन्यत्र गतौ । इति अकृतपुण्यस्य मन्त्रिणः सम्बन्धः ॥३८६॥ [387 ] अथ स्त्रीणामग्रे गुह्यं न वक्तव्यमितिविषये नागपुण्डरिककथा । एकदा ताादुष्टाद् हननोद्यताननागपुण्डरिको नष्टः । भूतले समागतः ध्यौ चकमप्याश्रयं कृत्वा स्थीयते । अतो विप्ररूपं कृत्वा एका ब्राह्मणी गृहिणी चकार । ततः स नागो मनोवाञ्छित पत्न्याः पूरयति । पल्या पृष्टं त्वं कुतः ईशी श्रियमानयनसि ? स्त्रिया कदाग्रहे कृते स्वं स्वरूपं पल्याः पुरः स जगौ । सा च पत्नी सदा पानीयमानेतुं सरोवरे याति । इतस्ताक्ष्यः स्वं कैरिणं हन्तुं निर्गतः। स्थाने विलोकयन् दध्यौ “प्रायः पानीयहारिस्त्रीदण्डके बहीः वार्ता श्रयन्ते ।" ततः स तस्मिन् प्रामे पानीयहारिदण्डकेऽभ्येत्य तस्थौ 15 20 25 "Aho Shrutgyanam"
SR No.009525
Book TitlePanchashati Prabodh Sambandh
Original Sutra AuthorN/A
AuthorMrugendravijay
PublisherSuvasit Sahitya Prakashan
Publication Year1968
Total Pages456
LanguageSanskrit
ClassificationBook_Devnagari & History
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy