SearchBrowseAboutContactDonate
Page Preview
Page 276
Loading...
Download File
Download File
Page Text
________________ द्वितीयोऽधिकारः [२०९ 10 पुराबहिर्गता रूतकोथलकान् बहून् दृष्टा प्राह सख्यने-'काहं करिसिइ' इति जल्पन्ती प्रथिला ग्रहग्रस्तां ज्ञात्वा श्रेष्ठी ज्योतिष्किकान् पृष्ट्वा पृष्ठवा धनं भूरि व्ययितवान् । ततश्चैको बुद्धिमांस्तत्रागतः । कृत्रिमतृणसमूहं ज्वालयन् जगौ तां सुप्तां प्रति रूतकोथलका ज्वलन्त' सन्ति ज्वलिता वा । एतत् श्रुत्वा सा निग्रेथिला जाता हष्टा च । इति बुध्युपरि रूतकोथलकथा ॥३८२॥ [393 ] अथ उचितसमस्यापूरणे भोजधनपालसम्बन्धः । अन्यदा भोजराजः रात्री निर्वस्त्रो लधुनोतिहेतवे गृहाद्वहि निर्ययो, तदा स्वं निर्वस्त्रत्वं वीक्ष्य एक समस्यापदं च करोति-'आजविगूता हंति' ततो गृहमध्ये समेत्य सुप्तः । प्रातर्धनपालपण्डितपार्श्व स्वं समस्यापदं पप्रच्छ, तदा धनपालपण्डित औत्पत्तिकबुद्धिमान पदत्रयं प्राहेति लांबा तांणा नहि तणंति, आडी, आडी नली न भरंति । वणकर वेजा न वणंति, तो आजविगूता हंति ॥१॥ इति श्रुत्वा हृष्टो राजा धनपालाय लक्षत्रयं ददौ । इति उचितसमस्यापूरणे भोजधनपालसम्बन्धः ॥३८३॥ [384 ] अथ समस्यापूरणे धनपालपण्डितसम्बन्धः । एकदा भोजराजो मार्गे गच्छन् एका सुरूपां नारी दृष्ट्वा हस्तस्थितं नागवल्लीबीटकं तस्याः पार्श्वे चिक्षेप तदा तया तबीटकं क्षिप्तं दूरतः, एतद् दृष्ट्वा राज्ञः समस्यापदं समुत्पन्नम् "किणि कारणि ए लंखई लंखइ' एतत्समस्यापदं धनपालपण्डितस्याने राज्ञा पृष्टं । ततः पण्डितेनैवं पूरिता समस्या पदत्रयकरणेन-- सकुलीणी नइ शीलवंती, रायदृष्टि पड़ी भमंती । अंगनयणप्रियकारणि राखई, तिणि कारणि ए लंखई लंखइ ॥१॥ एतच्छ्रुत्वा राजा पुनर्लक्षत्रयं तस्मै ददौ । इति समस्यापूरणे धनपालपण्डितसम्बन्धः ॥३८४॥ [385] अथ भोजस्य धनपालपूरितसमस्यासम्बन्धः । रकहाँ भोजराजः स्वधवलगृहस्योवं स्थितः आसन्नगृहस्योपरि स्थितामेकां स्त्रिय, अम्बरं 15 20 25 "Aho Shrutgyanam
SR No.009525
Book TitlePanchashati Prabodh Sambandh
Original Sutra AuthorN/A
AuthorMrugendravijay
PublisherSuvasit Sahitya Prakashan
Publication Year1968
Total Pages456
LanguageSanskrit
ClassificationBook_Devnagari & History
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy