SearchBrowseAboutContactDonate
Page Preview
Page 272
Loading...
Download File
Download File
Page Text
________________ 10 द्वितीयोऽधिकारः [ २०५ नेत्रेऽखिते- अदृश्योऽजनि । ततोऽदृश्यरूपो योगी राज्ञो मुकुट जग्राह । ततो योग्यवदत्-यदि त्वां हत्वा राज्यं लामि तदा त्वया किं स्यात् । ततो विनयेन रोझोक्तं-त्वं कृपापरोऽसि यथा मन्नाम तिष्ठति तथा कुरु । ततः स्वर्ण सिद्धिं कृत्वा राजयोगिभ्यो सौवर्णके राझो रूपं योगिनो दण्ड भालेस्वितस्ततो "दण्डालासोवर्णिका' इति प्रसिद्धिर्जाता । ___ इति दण्डालासौवर्णिकासम्बन्धः ॥३७८।। [379 ] अथ बप्पभट्टिसरिप्रोक्तधर्मलाभार्थसम्बन्धः । एकदा आमसभायां श्री बप्पमट्टिना धर्माशिषि दत्तायां भट्टः प्राहनो वापी नैय कूपी न च रससरसी नैव तीर्थं न गङ्गा, न(च)ब्रह्मा नैव विष्णुर्न च दिवसपति व शम्भुन दुर्गा । विप्रेभ्यो नैव दानं न च जपनविधि व होमं हुताशो, रे रे पाखण्टमुण्डा ! कथयत भवतां कीदृशो धर्मलाभः ॥१॥ तदनु सूरयः प्राहुः दुर्वारा वारणेन्द्रा जितपवनजवा वाजिनः स्यन्दनौषार, ___ लीलावत्यो युवत्यः प्रचलितचमरभूषिता राज्यलक्ष्मीः। उच्चैः श्वेतातपत्रं चतुरुदधितटी संकटा मेदिनीयं; प्राप्यन्ते यत्प्रसादात्रिभुवनविजयी सोऽस्तु वो धर्मलाभः ॥२॥ ततः सर्वे चमत्कृताः जनाः । इति बप्पभट्टिमरिप्रोक्तधर्मलाभार्थसम्बन्धः ॥ ३७९ ।। [380 ] अथ भोगविषये भोगसारकथा । अघअ अघंतरवर्षाकाल, स्त्री चरित्र अनइं रोतां बाल । ईह एता जे जाणइ मेअ, तेह धरि नीरवहइ सहदेव ॥१॥ अस्या गाथायाः कथकस्य लक्षदाने आम्रभूपसम्बन्धः । स्त्रीचरित्रे काम्पोल्यपुरे भोगसारेभ्येन धीशान्तिनाथस्य प्रासादः कारितः । प्रभो कपूरागरुचन्दनकेसरादिभिर्भोगस्तथा क्रियते यथा शान्त्यधिष्ठाता सुरः प्रीणितः । कालान्तरे मृतायो पन्यामन्यां प्रियामङ्गीचक्र धनी । सा च पत्नी ग्रन्थि कुर्वन्ती स्वेच्छया भुङ्क्ते स्म । क्रमा- 25 सर्व धनं क्षीणं । स्तोकमेव तिष्ठति । ततो ग्रामान्तरे श्रेष्ठी वासमकार्षीत् । सा च पत्नी प्रच्छन्नं कृतं धनं न दर्शयति स्म । धनाभावात श्रेष्ठी कृषिकर्म विधत्ते स्म । सा स्त्री 16 20 "Aho Shrutgyanam"
SR No.009525
Book TitlePanchashati Prabodh Sambandh
Original Sutra AuthorN/A
AuthorMrugendravijay
PublisherSuvasit Sahitya Prakashan
Publication Year1968
Total Pages456
LanguageSanskrit
ClassificationBook_Devnagari & History
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy