SearchBrowseAboutContactDonate
Page Preview
Page 271
Loading...
Download File
Download File
Page Text
________________ २०४ ] प्रबन्धपश्चशती [375] अथ सोमदेवसरि-जयकेसरिसूरिसम्बन्धः । एकदा सोमदेवसूरिः पुरावहिर्जयकेसरिसृरेमिलितः। मिथः प्रीतिवार्तायां श्रीसोमदेवसूरिराह बर्क उच्यता । तदा जयकेसरिजंगौ-अध सोमवारः पूर्णिणमाऽस्ति । अतो यूयं बलिनः पूर्णिणमा-सोमवारत्वात् । श्रीसोमदेवसूरि गौ-वने तु केसरी अपि बलिष्टः । ततो इष्टः सूरिः । इति सोमदेवमरि-जयकेसरिमरिसम्बन्धः ॥ [376 ] अथ सोदरकथा । एकस्मिन् प्रामे द्वौ सोदरौ कोक-रामाभिधौ वसतः स्म । तयोर्भगिनी धनीकुछे परिणीता । अन्यदा तो भगिनीगृहे गतौ । तयोर्दरिद्रतां दृष्ट्वा दध्यो, यदि लोका जानते इयमेतयोभंगिनी ततस्तया भक्तिर्न कृता । प्रतिवेश्मिकैरुक्तं भवत्या इमौ सोदरौ कथं त्वया भक्तिन 10 क्रियते ! ततस्तया प्रोक्तं-'गादह बूची' इमौ । तच्छत्वा तो दुःखितौ सोदरी स्वगृहे गती, पश्चा क्रमानिनौ जातौ । ततोऽन्यदा अलवडी महिषीं लात्वा भगिनीगृहे गतौ । ततस्तयोभक्तो क्रियमाणायां तावेवं प्रोचतुः गौरव कीजइ अलवडी, न य को किया न उ राम । गरथ विहूणा माणसह, गादह बूची नाम ॥१॥ 16 इति निर्धने गादहची स्वकीयौ इति सोदरकथा ॥३७६॥ [377] अथ गर्वे नारीसम्बन्धः । कापि स्त्री कस्या अपि गलश्रियं मार्गयित्वा स्वगले क्षिप्त्वा कस्यापि गृहे जेमनायागता । इतो गलश्रीस्वामिनी तत्रागता स्फारान् स्फारान् कवास्त्वरितं मुखे प्रक्षिपन्ती सखी दृष्ट्रोवाच लघवः लघवः कवला भ्रियन्ताम् , अतो मम गलश्रीस्त्रुटिष्यति । तयोक्तं-यदि ते धनमस्ति 20 तदा छोटव्यता गलश्रीः । ततः सा लज्जिता । इति गर्वे नारीसम्बन्धः ॥३७७।। [378 ] दण्डालासौवर्णकासम्बन्धः । एकस्य भूपस्याने योगी ययौ । तदा राजा नोत्तस्थौ । ततो योगी जगौ-- तांवा तुंबा दोही मृचा; राजा योगी दोही कुन्चा । ततो राज्ञा सिंहासने दत्ते योग्यवग् तांबा तूंबा दोही सूचा; राजा पाहि जोगी ऊंचा ॥१॥ ततो योगिना कला स्वा दर्शिता अष्टोत्तरशतताम्रभारमध्ये चूर्ण क्षिप्त्वा स्वर्ण योगी चक्रे । ततो हेमविद्या याचिता यदा तदा योगी नाऽदात् । ततो राज्ञा स्वबले दर्शिते योगी जगौ-त्वादृशा मफुत्कृतेन उड्डीयन्ते । ततो योगिना नेत्रमेकमञ्जितं ततोऽदृश्योऽभूद। द्वितीय 25 "Aho Shrutgyanam"
SR No.009525
Book TitlePanchashati Prabodh Sambandh
Original Sutra AuthorN/A
AuthorMrugendravijay
PublisherSuvasit Sahitya Prakashan
Publication Year1968
Total Pages456
LanguageSanskrit
ClassificationBook_Devnagari & History
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy