SearchBrowseAboutContactDonate
Page Preview
Page 667
Loading...
Download File
Download File
Page Text
________________ ॥ श्रीः ॥ अथ श्रीकृष्णपश्चकम् कादम्बहंस परिसेवितवारिधारा फुल्लारविन्दशतशोभितमध्यभागा । कादम्ब निम्बबकुलादिलसत्तटाढया वृन्दावने वहति या यमुना स्रवन्ती ॥ १ ॥ तस्यास्तटे परममञ्जुलरम्यशोभे सङ्ख्याविहीनसुभगाकृतिगोसुयूथे । कामप्रियापरिभवार्हसुदिव्यरूपवृन्दीभवद्व्रजजनीव्रजरङ्गभूते ॥ २ ॥ बर्हावतंसललितः करकङ्कणादयो मुक्तावलीशतविभूषितवक्रकण्ठः कारागार कार्यकामनासी मुग्धारविन्द विलसत्सु विलोलनेत्रः ॥ ३ ॥ श्रीमन्मृणालसहितान्ज मनोहरेण हस्तेन बिम्बफलसुन्दरदन्तपत्रे | ये निधाय मधुरध्वनिधामरागा • नालापयन् हृदयमोहनमन्त्रभूतान् ॥ ४ ॥ सूच्याद्यनेकपदपाटव कोविदेन्दु दिव्यप्रसून तुलसीकृतदामवत्सः । श्रीराधिकावदनपङ्कजलुब्धचित्तो नृत्य हो प्रियकिशोरतनुर्मुरारिः ॥ ९ ॥ काशीनिवासी पं० सुदर्शनाचार्थशास्त्री "Aho Shrutgyanam"
SR No.009523
Book TitleVyutpattivada Adarsha Vyakhya
Original Sutra AuthorN/A
AuthorSudarshanacharya
PublisherKhemraj Shrikrushnadas Shreshthi Mumbai
Publication Year1970
Total Pages668
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy