SearchBrowseAboutContactDonate
Page Preview
Page 218
Loading...
Download File
Download File
Page Text
________________ सादर्श:प्रकृत्यर्थ न्वेति, अन्यत्र तुं शुद्धपर्याप्तिसंबन्धेनेति न द्वन्द्वादिस्थलोक्तदोष इति विदुषां परामर्शः। ॥ इति व्युत्पत्तिवादे प्रथमाकारकम् ॥ णापि रूपे ' इति प्रयोगः स्यात्तद्वारणाय पर्याप्तौ प्रकृत्यर्थतावच्छेदकज्याप्यत्वविशेषणापेक्षास्तोत्यादिकं सर्वमपेक्षितं यथामति पूर्वमेव प्रतिपादितं तदेवात्राप्यनुसंधेयम् । फलमाह-न द्वन्द्वादीति, 'धवखदिरौ ' इति द्वन्द्वस्थले ये दोषाः प्रदर्शितास्तेषां प्रातिर्नास्तीत्यर्थः । तथा च यथा ' घटौ' इत्यादी घटद्वये द्वित्वान्वयः प्रदर्शितस्तथैव ' रूपे, 'रसौ' इत्यादौ द्वित्वाश्वयो ज्ञेयः, यथा च 'धवखदिरौ' इत्यत्र द्वित्वान्वयः प्रदर्शितस्तथैव 'रूपरसौ' इत्यादिद्धन्दूस्थले द्वित्वान्वयो विज्ञेयः । इति शम् ।श्रीमते हयग्रीवाय नमः। ॥ इति व्युत्पत्तिवादाऽऽदर्शे प्रथमाकारकं समाप्तम् ।। "Aho Shrutgyanam"
SR No.009523
Book TitleVyutpattivada Adarsha Vyakhya
Original Sutra AuthorN/A
AuthorSudarshanacharya
PublisherKhemraj Shrikrushnadas Shreshthi Mumbai
Publication Year1970
Total Pages668
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy