SearchBrowseAboutContactDonate
Page Preview
Page 73
Loading...
Download File
Download File
Page Text
________________ प्रबन्धः ] प्रबन्धकोशेत्यपराये पितानि । ततः स बप्पभट्टिना समं वसतिमायासः । गुरुभिराशीर्भिरभिनन्दितः । आम्नायं स पृष्टः । ततोऽसौ जगाद – भगवन् ! 'कन्यकुब्ज' देशे 'गोपाल गिरि 'दुर्गनगरे यशोधर्मनृपतेः सुयशादेवीकुक्षिजन्मा नन्दनोऽहं यौवनेन निरर्गलं धनं लीलया व्ययन् पित्रा कुपितेन शिक्षितः वत्स ! धनार्जकस्य कृच्छ्रमस्थानव्ययी पुत्रो न वेत्ति तातस्य, मितव्ययो भव । ततोऽहं कोपादिहागमम् । गुरवोऽप्यूचुः किं ते नाम । तेनापि खटिकया भुवि लिखित्वा दर्शितं आम इति । महाजना चार पैरम्परे दृशी- 'स्वनाम नामाददते न साधवः' । तस्यैौन्नत्येन गुरवो हृष्टाः । चिन्तितं च तैःपूर्व श्रीराम सैन्ये ग्रामे दृष्टोऽसौ षाण्मासिकः शिशुः । I पीवृक्षमहाजाल्या, वैत्रदोलकमास्थितः । "अचलच्छायया च पुण्यपुरुषो निर्णितः ॥ 10 ――― ६५७ १० ततस्तज्जननी वन्यफलानि विचिन्वानाऽस्माभिर्मणिता-बहसें ! का त्वम् ? । 'किञ्च ते कुलम् । साऽवादीत् निजं कुलम् - अहं राजपुत्री 'कन्यकुब्जे 'शयशोधर्मपत्नी सुयशा नाम । अहमस्मिन् १५ सुते गर्भस्थे सति दृढकार्मणवशीकृतधवया यत्कृतप्रमाणया कृत्ययेव क्रूरया सपत्न्या मिथ्या परपुरुषदोषमारोप्य गृहानिष्कासिता । अभिमानेन श्वशुरकुल - पितृकुले हित्वा भ्रमन्तीह समागता वन्यवृत्त्या जीवामि । बालं च पालयामि । इदं श्रुत्वाऽस्माभिर्सा उक्ता--- वरसे ! अस्मच्चैत्यं समागच्छ स्वं वत्सं " प्रवर्धय । तया तथा कृतम् । २० सपस्यपि बहुसपत्नीकृतमारण प्रयोगेण ममार । ततो विशिष्टपुरुषैः 'कन्यकुब्जे' शो यशोधर्मा विज्ञप्तः देव ! सुयशा राज्ञी निर्दोषाऽपि तदा देवेन सपत्नीवचसा निष्कासिता सा प्रत्या १ ग- 'वर्म । २ क- घ - - ' सुशया (१यशा ) ०', ग-पुस्तके तु 'सुयशो' । ३ घ - 'पदं परेदशी । ४ घ' प्रामेऽसौ दृष्टः षाण्मासिकः शिशुः । ५ ख - 'वखान्दोल ०'1 ६ सप्ताक्षरात्मकं चरणमिदम् । ७ अनुष्टुप् (१) । • घ--' किंवा ' ९ग-'यशोवर्म० । १० ख ग - 'वधेय' । ११ क- ' प्रयोगर्म मार' | चतुर्विंशति
SR No.009522
Book TitleChaturvinshatiprabandha
Original Sutra AuthorN/A
AuthorRajshekharsuri, Hiralal R Kapadia
PublisherHarsiddhbhai Vajubhai Divetia
Publication Year1932
Total Pages322
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy