SearchBrowseAboutContactDonate
Page Preview
Page 70
Loading...
Download File
Download File
Page Text
________________ चतुर्विशतिप्रवन्धे श्रीहरिभदरिनमोऽस्तु हरिभद्राय, तस्मै प्रवरसूरये । मदर्थ निर्मिता येन, वृत्तिललितविस्तरा ॥ १ ॥ ततो मिथ्यात्वनिविष्णेन सिद्धर्षिणा १६ सहना उपमितिभवप्रपञ्चा कथाऽरचि 'श्रीमाले' "सिद्धिमण्डपे । सा च सरस्वत्या साध्व्याऽशोधि । समये श्रीहरिभद्रसूरयोऽपि सोऽपि अनशनेन सुरलोकमवापन् ।। इति चरित्रम् । पति श्रीहरिभद्रसूरिप्रबन्धः ।। ८ ॥ सन्तुल्यता श्रीउपमितिभधप्रपञ्चकथा प्रशस्तिगतं निम्नलिखितं पद्यम्__"अनागतं परिज्ञाय, चैत्य वन्दनमंश्रया । मदर्थेब कता येन, वृत्तिललितविस्तरा ॥ .. ॥" २ अनुम् । ३ ख-घ-सिदिऋषिणा'। ४ ग-१८'। ५ ख-घ-घिसि(?)मण्ड' ।
SR No.009522
Book TitleChaturvinshatiprabandha
Original Sutra AuthorN/A
AuthorRajshekharsuri, Hiralal R Kapadia
PublisherHarsiddhbhai Vajubhai Divetia
Publication Year1932
Total Pages322
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy