SearchBrowseAboutContactDonate
Page Preview
Page 64
Loading...
Download File
Download File
Page Text
________________ છૂટ १० १५ २० चतुर्विंशतिप्रबन्धे वञ्चयित्वा कार्पटिकं, रङ्कः सोऽभून्महाधनः । । तत्पुत्र्या राजपुत्र्याश्च, सख्यमासीत् परस्परम् ॥ ६१ ॥ 'म कङ्कतिकामेकां, दिव्यरत्नविभूषिताम् । रङ्कपुत्रीकरे दृष्ट्वा, याचते स्म नृपात्मजा ।। ६२ ।। तां न दत्ते पुंना रङ्को, राजा तं याचते बलात् । तेनैव मत्सरेणासौ, म्ले सैन्यमुपानयत् ॥ ६३ ॥ भग्ना पूर्वलभी' तेन, सञ्जातमसमञ्जसम् । शिलादित्यः क्षयं नीतो, वणिजा स्फीतऋद्धिना ।। ६४ ।। ततोऽथाकृष्य वणिजा, प्रक्षिप्ताश्च रणे शकाः । तृष्णया ते स्वयं मत्र - है (य ? ) तो व्याधिर्महानयम् || ६५ ॥ विक्रमादित्यभूपाळात, पश्चर्षित्रिक ( ५७३) वत्सरे । जातोऽयं ' वलभी' भङ्गो, ज्ञानिनः प्रथमं ययुः ॥ ६६॥ खवना गतान्यर्हद - विम्बानि विषयान्तरम् | देवताधिष्ठितानां हि, चेष्टा सम्भाविनी तथा ॥ ६७ ॥ एतच्च प्रथमं ज्ञात्बा, मल्लवादी महामुनिः । सहितः परिवारेण, 'पश्चासर' पुरीमगात् ॥ ६८ ॥ 'नागेन्द्र' गच्छसत् केषु धर्मस्थानेष्वभूत् प्रभुः । " श्री' स्तम्भनक' तीर्थेऽपि, सङ्घस्तस्येशामधात् ॥ ६९ ॥ श्रीमल्लवादिचरितं जिनशासनीयतेजः समुन्नतिपवित्रमिदं निशम्य । भव्याः ! कवित्ववचनादिविचित्रलब्धिव्रातैः : प्रभावयत शासनमार्हतं भोः ॥ ७० ॥ इति श्रीमल्लवादिचरित्रम् ॥ ७ ॥ [७] श्रीमलवादि १ ग -' हैमीकङ्कनी का०: । २ घ 'पुरा' । ३ ग 'अश्'ि । ग-- 'सृष्णाया ते स्वयं मृत्वा, हतो' । ५ ख - 'प्राभ्या' । ६ वसन्त० ।
SR No.009522
Book TitleChaturvinshatiprabandha
Original Sutra AuthorN/A
AuthorRajshekharsuri, Hiralal R Kapadia
PublisherHarsiddhbhai Vajubhai Divetia
Publication Year1932
Total Pages322
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy