SearchBrowseAboutContactDonate
Page Preview
Page 54
Loading...
Download File
Download File
Page Text
________________ चतुर्विशतिप्रबन्धे [६ श्रीवृद्धवादि-सिद्धसेनताहक(श) चमत्कारमनालोक्य पश्चात् श्रीपार्श्वनाथद्वात्रिंशिकामभिकर्तुं कल्याणमन्दिरस्तव[वं चके प्रथम एव श्लोके प्रासादस्थितात् शिखिशिखाग्रादिव लिङ्गाद् धूमवर्तिरुदतिष्ठत् । ततो जनै घनमिदमूचे-अष्टविधेशाधीशः कालाग्निरुद्रोऽयं भगवास्तृतीय५ नेत्रानलेन भिक्षु भस्मसात्करिष्यति । ततस्तडित्तेज इव सतंडात्कारं प्रथमं ज्योतिर्निर्गतम् । ततः श्रीपार्श्वनाथबिम्ब प्रकटीबभूव । तद् वादिना विविधस्तुतिभिः स्तुतं क्षमितं च । राजा विक्रमादित्यः पृच्छति-भगवन् ! किमिदमदृष्टपूर्व दृश्यते ? । कोऽयं नवीनो देवः प्रादुरभूत् ! । अथ सिद्धसेनः प्रोवाच---राजन् ! पूर्वमस्या१० मेवा'ऽवन्त्यां' श्रेष्ठिनीभद्रासनुत्रिंशत्पत्नीयौवनपरिमलसर्वस्वग्राही अवन्तीसुकुमाल इति ख्यातः श्रेष्ठयासीत् । स शालिभद्र इव कमपि गृहव्यापारं नाकार्षीत् , किन्तु मातैव सर्वामपि गृहतप्तिमकृत । एकदा दशपूर्वधर आर्यसुहस्त्याख्यो ‘मौर्य वंशमुकुटसम्प्रतिनृपगुरुः सगच्छो विहर'नवन्ती'मागत्य भद्राऽनुमत्या गृहकदेशेऽस्थात् । रात्रौ ते 'नलिनीगुल्मा' ख्यस्य स्वर्विमानस्य विचारं गुणयन्ति । तपोधनजने विश्रान्ते सति तं विचार शण्वन् सान्द्रचन्द्रातपायां निशि स्वैरं पद्भ्यां भ्रमन्नवन्तोसुकुमालस्तत्रायातः सम्यगोषीत् । आगत्य गुरून् जगौ--भगवन् ! किमेतद् गुण्यते । आर्यैरुक्तम्----वत्स ! "नलिनीगुल्म'विमान२० विचारः । अवन्तीसुकुमालः प्राह स्म-ईदृशमेवेदं प्रेत्य मयाऽ नुभूतम् । इदं केनोपायेन लभ्यते ? । आर्भणितम्--चारित्रण । अवन्तीसुकुमालोऽप्याविभाताद् गृहीत'नलिनीगुल्म'विमानग्रहणप्रतिज्ञः स्वयं कृतलोचः पश्चाद् गुरुभिरपि दत्तसामायिकः 'कन्धारकुंडङ्गा'ल्यं श्मशानमेत्य कायोत्सर्गी भवान्तरभार्थया शगालीत्व १ घ- तन्कारं'। २ ग-प्रतौ 'शृपवन्' इत्यधिकः पाठः। 'नाकिनीमुल्मविचार। ४ ग- 'प्याविभावात्'। ५ स्व-गुडगा। ३ ग
SR No.009522
Book TitleChaturvinshatiprabandha
Original Sutra AuthorN/A
AuthorRajshekharsuri, Hiralal R Kapadia
PublisherHarsiddhbhai Vajubhai Divetia
Publication Year1932
Total Pages322
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy