SearchBrowseAboutContactDonate
Page Preview
Page 45
Loading...
Download File
Download File
Page Text
________________ प्रबन्धः ] प्रबन्धकोशेत्यपराहये ईषच्चूर्णित चन्द्रमण्डलगलपीयूषहृयो रस स्तत् किश्चित् कविर्कर्ममर्म न पुनर्वाडिण्डिमाडम्बरः ॥ १ ॥ ' इत्येवं कवयोऽपि तुष्टुवुः । एका तु वैश्या विदुषी राजसभ्या गुणज्ञाऽपि सूरीन्द्रान् न स्तौति । ततो राज्ञा भणितम् वयं सर्वे तुष्टाः स्तुमः । केवलमियमेका न स्तौति । तत् क्रियतां येन स्तुते । तदाकर्ण्य सूरयो वसतिमाययुः । रात्रौ गच्छसम्मत्या कपटमृत्युना मृताः, पवनजयसामर्थ्यात् । शवयानमाश्रितः सूरिः । चातुर्वर्ण्यं * रोदिति । वेश्यागृहद्वारे नीतं शवयानम् । वेश्याऽपि तन्त्रागता रुदती वदति "सीस कहवि न फुट्टे, जम्मस्स पालित्तयं हरंतस्स ? | जस्स मुहनिज्झराओ, तरङ्गलोलाई बूढा ॥ १ ॥ पुनरजीवत् प्रभुः । वेश्ययाऽमाणि - मृत्वाऽऽत्माऽस्तावि ? | सूरिराह - 'मृत्वाऽपि पञ्चमो गेय' इति किं न श्रुतम् ? | अथ प्रभुः 'शत्रुञ्जये' रैंदनसङ्ख्योपयासानशनेन ईशानेन्द्रसामानिकत्वेनोदपद्यत । इति श्रीपादलिप्साचार्य प्रबन्धः ॥ ५ ॥ 2 १ क- 'कर्मन ० ' । २ शार्दूल | 3 क-'वैश्या' । ४ क-'शोदितः' । ५ छाया-1- शीर्ष कथमपि न भक्षं यमस्य पादलिप्तं हरतः । यस्य मुखनिर्झरःत् तरङ्गलोलानदी व्यूडा || ६ आर्या । ७ द्वात्रिंशदुपवासा० । ८ ख - 'पद्ये' । १० १५
SR No.009522
Book TitleChaturvinshatiprabandha
Original Sutra AuthorN/A
AuthorRajshekharsuri, Hiralal R Kapadia
PublisherHarsiddhbhai Vajubhai Divetia
Publication Year1932
Total Pages322
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy