SearchBrowseAboutContactDonate
Page Preview
Page 31
Loading...
Download File
Download File
Page Text
________________ प्रबन्धकोशेत्यपराये प्रबन्धः ] ततस्तेन खटिकया भूमौ लिखितम् उवयारह उवयारडउ सव्वउ लोड करे | अवगुणि किया जु गुणु करइ विरलड जमणी जणेइ ॥ १॥ अहं तव च्छलनार्थमागतोऽभूवम्। त्वया ज्ञातः, स्तम्भितः, प्रसीद, मुञ्च, कृपां कुरु इत्यादि । ततः कृपया प्रभुभिर्मुक्तोऽसौ 'वायट-' नगरे बहिर्मठीं गत्वा तस्थौ । प्रभुभिः स्वगच्छः समाकार्योक्तःयोगी दुष्टो बहिर्मठेऽस्ति अमुकदिशि तस्यां दिशि केनापि साधुना साळ्या वा न गन्तव्यमेव । तथेति तन्मेने सर्वैः । साध्य्यौ ऋभुतया कुतूहलेन तामेव दिशं गते। योगिना समेत्य चूर्णशक्त्या वशीकृते तत्पार्श्व न मुञ्चतः । प्रभुभिः स्ववसतौ दर्भपुत्रकः कृतः । १० तत्करच्छेदे योगिनोऽपि करच्छेदः । मुक्ते साध्व्यौ । मस्तकक्षालनात् परविद्याविदलनेन सुस्थीभूते ते । १५ अथान्यदा ' उज्जयिन्यां ' विक्रमादित्येन संवत्सरः प्रवर्तयितुमारेभे । तत्र देशानामनृणकिरणाय मन्त्री निम्बो 'गुर्जरवरादिशि प्रहितो विक्रमेण । स निम्बो ' वायटे' १५ "श्री महावीरप्रसादमची करत् । तत्र देवं श्रीजीवदेवसूरीन्द्रः प्रेत्यतिष्ठपत् । अन्येद्युर्वायटे लल्लो नाम श्रेष्ठी 'महामिध्यादृत् । तेन होमः कारयितुमारब्धः । विप्रा मिलिताः । आसन्नादाचाम्लिकाद् द्रुमाद् धूमाकुलोऽहिः कुण्डासन्नोऽपतत् । निर्घृणैर्विप्रैः स बराक २० “उत्पाट्याग्नौ जुहुवे। लल्लुस्तद् दृष्ट्वा विरक्तो विप्रेषु उवाच च - अहो निष्ठुरत्वमेतेषाम् || एवं जीवहिंसारता ये तस्मादलमेभिर्गुरुभिः । १ छाया - उपकारकम्य उपकारं सर्वो लोकः करोति । अवगुणे कृते यो गुणं करोति विरलं तं जननी जनयति ॥ 1 २ क- ' मुन्चेते' | ३ ख - ' वरसरो वर्तयितु' । अयं प्रासादस्ताचापि समस्ति । ५ ग - प्रत्यतिष्टिपत् । ६ ग - पुस्तके 'महामिध्यादृकू एतदविक्रम्' । ७ क --- 'डास' | ग- 'उत्पारण बहौ'।
SR No.009522
Book TitleChaturvinshatiprabandha
Original Sutra AuthorN/A
AuthorRajshekharsuri, Hiralal R Kapadia
PublisherHarsiddhbhai Vajubhai Divetia
Publication Year1932
Total Pages322
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy