SearchBrowseAboutContactDonate
Page Preview
Page 281
Loading...
Download File
Download File
Page Text
________________ घ-परिशिष्टम् घ-पारीशष्टम् । ॥ श्रीपादलिप्तसूरिकृता वीरस्तुतिः ॥ गाहाजुअलेण जिणं मयमोहविवजिभ जिअकसायं । थोसामि तिसंझाए तं निस्संग महावीरम् ॥ १॥ [ गाथायुगलेन जिनं मदमोहविवर्जितं जितकषायम् । स्तोष्ये त्रिसन्ध्यं तं निःसङ्गं महावीरम् ॥ १॥] सुकुमालधीरसोमा रत्तकसिणपंडुरा सिरिनिकेया । सीयकुसगइभीरू जलथलनहमंडणा तिन्नि ॥ २ ॥ न चयंति वीरलीलं हाउं जे सुरहिमत्तपडिपुन्ना । पंकयगयंदचंदा लोअणचक्कमियमुहाणं ॥ ३ ॥ [सुकुमारधीरसौम्या रक्तकृष्णपाण्डुराः श्रीनिकेताः । शीताङ्कुशग्रहभीररो जलस्थल नभोमण्डनास्त्रयः ॥ २ ॥ न च्यवन्ते वीरलीला हातुं ये सुरभिमत्तप्रतिपूर्णाः । पङ्कजगजेन्द्रचन्द्रा लोचनचङ्क्रमितमुखानाम् ॥ ३ ॥ ] एवं वीरजिाणदो अच्छरगणसंघसंथुओ भयवं । पालित्तयमयमहिओ दिसउ खयं सव्वदुरिआणं ॥ ४ ॥ [ एवं वीरजिनेन्द्रोऽप्सरोगणसङ्घसंस्तुतो भगवान् । पादलिप्तयमकमहितो दिशतु क्षयं सर्वदुरितानाम् ॥ ४ ॥] एतत् पद्यचतुष्टयं निम्नलिखितपद्ययमलपूर्वकं तृतीयस्मरणरूपेण स्मयतेऽश्चलगच्छानुयायिभिःजयई नवनलिणकुवलयविअसियसयवत्तपत्तलदलच्छो । वीरो गयंदमयगलसुललिअगइविक्कमो भयवं ॥१॥ [जयति नवनलिनकुवलययिकसितशतपत्रपेलवदलाक्षः। वीरो गजेन्द्रमदकलसुललितगतिविक्रमो भगवान् ॥ १ ॥] प्रेक्ष्यता सप्तविंशं पृष्टम् । २ अस्याः सुवर्णसिद्धिप्रतिपादनव्याख्यापुरस्सरा टीका समस्ति, परन्तु सा नायापि प्राकाश्यं नीता केनापि । पर्षिशति ३४
SR No.009522
Book TitleChaturvinshatiprabandha
Original Sutra AuthorN/A
AuthorRajshekharsuri, Hiralal R Kapadia
PublisherHarsiddhbhai Vajubhai Divetia
Publication Year1932
Total Pages322
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy