SearchBrowseAboutContactDonate
Page Preview
Page 280
Loading...
Download File
Download File
Page Text
________________ चतुर्विशतिमबन्ध ग-परिशिष्टम् । ॥ उक्सग्गहरं स्तोत्रम् ॥ Co उवसग्गहरंपासं, पासं वंदामि कम्मघणमुक्कं । विसहरविसनिन्नासं मंगलकल्लाणआवासं ॥ १ ॥ [ उपसर्गहरपावं, पार्श्व वन्दे कर्मधनमुक्तम् । विषधरविषनिर्णाशं मङ्गलकल्याणावासम् ॥ १ ॥ विसहरफुलिंगमंतं, कंठे धारेइ जो सपा मणुओ । तस्स गहरोगमारी-दुहजरा जंति उवसामं ॥ २ ॥ [ विषहरस्फुलिङ्गमन्त्रं कण्ठे धारयति यः सदा मनुजः । तस्य ग्रहरोगमारिदुष्टज्वरा यान्त्युपशमम् ॥ २ ॥ ] चिट्ठउ दूरे मंतो, तुज्झ पणामो वि बहुफलो होइ । नरतिरिएन वि जीवा, पावंति न दुक्खदोगच्चं ॥ ३ ॥ [तिष्ठतु दूरे मन्त्रस्तव प्रणामोऽपि बहुफलो भवति । भरतिर्यक्ष्वपि जीवाः प्राप्नुवन्ति न दुःखदौर्गत्यम् ॥ ३ ॥ ] तुह संमत्ते लद्धे, चिंतामणिकप्पपायवन्भहिए। पावंति अविग्घेणं, जीवा अयरामरं ठाणं ॥ ४ ॥ [ तव सम्यक्त्वे लब्धे, चिन्तामणिकल्पपादपाभ्यधिके । प्राप्नुवन्त्यविघ्नेन जीवा अजरामरं स्थानम् ॥ ४॥ इअ संथुओ महायस!, भत्तिभरनिन्भरण हियएण । ता देव ! दिज बोहिं, भवे भवे पासजिणचंद ! ॥५॥ [इति संस्तुतो महायशो, भक्तिभरनिर्भरण हृदयेन । तद् देव ! देहि बोधिं भवे भये पाजिनचन्द्र ! ॥ ५॥ १ दृश्यतां सप्तमं पृष्ठम् । २ इदं स्तोत्रमनामतश्रीपार्श्वनाथसनिधिमिः श्रीपार्श्व. यक्ष-पद्मावती-धरणेन्द्ररधिष्ठितमतस्तत्पशानुसारिण्यपि व्याख्या वर्तते । एत. जिज्ञासुभिरवलोक्यतामस्य श्रीजिनप्रभसूरिकता वृतियां मया सम्पादिता श्रीदेवचमबालभाइबैनपुस्तकोद्वारमन्यमालायो 'सप्तस्मरणानि' इति प्रचाके प्रन्चे प्रसिध्यमानेऽस्ति।
SR No.009522
Book TitleChaturvinshatiprabandha
Original Sutra AuthorN/A
AuthorRajshekharsuri, Hiralal R Kapadia
PublisherHarsiddhbhai Vajubhai Divetia
Publication Year1932
Total Pages322
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy